2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्भवतः यतो हि सः युक्रेन-सेनायाः दीर्घदूरपर्यन्तं आक्रमणानां श्रृङ्खलां दृष्टवान्, अथवा सम्भवतः अमेरिकीराष्ट्रपतिः बाइडेन् स्वस्य कार्यकालस्य अन्तिमेषु मासेषु युक्रेन-देशस्य कृते अधिकं कर्तुम् इच्छति इति कारणतः संक्षेपेण, विविधाः संकेताः तत् दर्शयन्ति | , यथा पूर्वं, अमेरिकी-सर्वकारस्य युक्रेन-देशे रुचिः नास्ति सैन्यसहायता पुनः उन्नयनं कर्तुं शक्यते, युक्रेन-वायुसेनायाः F-16-युद्धविमानानाम् अधिकं युद्धप्रभावशीलतां, विशेषतः दीर्घदूरपर्यन्तं भू-प्रहार-क्षमताम्, मुक्तुं आवश्यकता भवितुम् अर्हति .
पोलिटिको इत्यनेन एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् बाइडेन् प्रशासनं युक्रेनदेशाय दीर्घदूरपर्यन्तं क्रूज्-क्षेपणानि प्रदातुं उद्घाटितम् अस्ति अस्य कदमस्य अर्थः सम्भाव्यते यत् अमेरिकी-सर्वकारः शीघ्रमेव युक्रेन-देशाय AGM-158 JASSM stealth cruise missiles प्रदास्यति यत् F- इत्यत्र स्थापितं भवितुम् अर्हति । 16 युद्धविमानाः JASSM क्रूज क्षेपणास्त्रं प्रक्षेपणम्।
परन्तु अनामिकाः अमेरिकी-अधिकारिणः प्रकटितवन्तः यत् यूक्रेन-देशाय JASSM-क्षेपणास्त्र-प्रदानस्य अन्तिम-निर्णयः अद्यापि न कृतः, अमेरिकी-सर्वकारः च विवरणस्य अध्ययनं कुर्वन् अस्ति, विशेषतः संवेदनशील-प्रौद्योगिक्याः स्थानान्तरणस्य समीक्षायाः विषयः, पञ्चदश-सङ्घः किमपि सूचनां प्रकटयितुं न अस्वीकृतवान् पञ्चदशकस्य प्रवक्ता जेफ् युगेन् "युक्रेनस्य सुरक्षासहायतायाः अनुरोधस्य पूर्तये वयं विकल्पानां श्रेणीं विचारितवन्तः, परन्तु अस्माकं कृते प्रदातुं कोऽपि सूचना नासीत्" इति सेन् अवदत्।