2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना विपर्यस्तं कृत्वा रूस-देशं बृहत्-प्रमाणेन आक्रमणं कृतवती, येन सूचितं यत् परमाणु-शस्त्राणि विहाय तस्याः समग्र-बलं खलु रूस-देशस्य बलात् अतिक्रान्तम् इति
शाओ ज़ुफेङ्ग
1. परमाणुशस्त्राणि विहाय युक्रेनस्य समग्रशक्तिः खलु रूसस्य बलं अतिक्रान्तवती अस्ति ।
शीर्षके उल्लिखितः निष्कर्षः अमूर्तः इव भासते, परन्तु वास्तविकतायाम् कारणं अतीव सरलम् अस्ति ।२०२२ तमस्य वर्षस्य नवम्बरमासे रूसीसेना ड्नीपर-नद्याः उत्तरतटतः निवृत्ता ततः परं द्वयोः देशयोः गतिरोधः अस्ति, द्वयोः अपि देशयोः मध्ये कोऽपि प्रमुखः प्रगतिः कर्तुं न शक्तवान्——
अस्मिन् क्रमे आर्थिक-सैन्य-उत्पादनस्य एकीकरणाय, सैनिकानाम् नियुक्त्यै, प्रशिक्षणाय च, विदेशीय-सहायता-प्रायोजकत्वस्य च आकर्षणाय, एतानि सर्वाणि एकीकृत्य व्यापक-शक्तिं सुदृढं कर्तुं च उभयपक्षः सर्वं प्रयतते |.
एषा स्थितिः जुलैमासस्य अन्ते विपर्यस्तं भवितुम् आरब्धा अर्थात् परमाणुशस्त्राणि विहाय युक्रेनस्य व्यापकं बलं तम् अतिक्रमितुं आरब्धम् अस्य प्रत्यक्षं प्रकटीकरणं अस्ति यत् स्वस्य क्षेत्रे अग्रपङ्क्तौ प्रतिरोधं कुर्वन् रूसदेशे पुनः धक्कायितुं आरब्धवान् बृहत्प्रमाणेन ।नवीनतमवार्तानुसारं .रूसदेशे युक्रेनस्य वास्तविकं नियन्त्रणं १२०० वर्गकिलोमीटर् समीपे अस्ति, ग्रे-क्षेत्रं च प्रायः समानं व्याप्तिम् एव भवेत् ।एकः सन्दर्भः अस्ति यत् गाजा-पट्टिकायाः क्षेत्रफलं ३६५ वर्गकिलोमीटर् अस्ति इति ज़ेलेन्स्की अवदत्,युक्रेन-सेना कुर्स्क-प्रदेशस्य महत्त्वपूर्णं प्रशासनिककेन्द्रं सुजा-नगरस्य पूर्णतया नियन्त्रणं कृतवती अस्ति ।