2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, १६ अगस्त (सिन्हुआ) विश्वस्वास्थ्यसङ्गठनेन १५ दिनाङ्के आह्वानं कृतम् यत् विश्वे हैजा-टीकायाः तीव्र-अभावं दृष्ट्वा टीका-उत्पादनं वर्धयितव्यम् इति।
विश्वव्यापारसंस्थायाः महानिदेशकः टेड्रोस् अधनोम घेब्रेयसुस् सामाजिकमाध्यममञ्चे अवदत्
१८ जनवरी दिनाङ्के जाम्बियादेशस्य राजधानी लुसाकानगरस्य नेशनल् हीरोस् स्टेडियम इत्यस्मिन् अस्थायी हैजाचिकित्साकेन्द्रे वार्डे रोगिणां पालनं चिकित्साकर्मचारिणः कृतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता पेङ्ग लिजुन्
टेड्रोस् इत्यनेन उक्तं यत् २०२३ जनवरीतः वर्तमानपर्यन्तं १८ देशेषु क्षेत्रेषु च हैजाटीकायाः माङ्गलिका १०५ मिलियनमात्रापर्यन्तं प्राप्ता, अस्मिन् काले हैजाटीकायाः वैश्विकं उत्पादनं केवलं ५५ मिलियनमात्रा एव आसीत्
विश्वस्वास्थ्यसंस्था चेतयति यत् वर्तमानकाले पुष्टिकृतप्रकरणानाम्, टीकानां अभावस्य च कारणेन हैजारोगस्य वैश्विकं जोखिमं "अति उच्चम्" अस्ति । टेड्रोस् देशेभ्यः आग्रहं कृतवान् यत् हैजा-टीका-उत्पादनस्य अधिकं विस्तारं कुर्वन्तु, जल-स्वच्छतायां, आपत्कालीन-सज्जतायां च निवेशं वर्धयन्तु येन महामारी-प्रसारः अधिकः न भवेत् |.
१८ जनवरी दिनाङ्के जाम्बियादेशस्य राजधानी लुसाकानगरस्य नेशनल् हीरोस् स्टेडियम इत्यस्मिन् अस्थायी हैजाचिकित्साकेन्द्रस्य प्रवेशद्वारे एकेन स्वास्थ्यकर्मचारिणा कीटाणुनाशकस्य सिञ्चनं कृतम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता पेङ्ग लिजुन्
संयुक्तराष्ट्रसङ्घस्य अनुसारं दशकशः प्रयत्नानाम् अनन्तरं १० वर्षाणि यावत् हैजा-रोगस्य प्रकरणाः निरन्तरं न्यूनाः भवन्ति स्म, परन्तु २०२१ तमे वर्षे वैश्विकरूपेण पुनः वर्धमानाः अभवन् । डब्ल्यूएचओ-संस्थायाः आँकडानुसारम् अस्मिन् वर्षे जुलै-मासस्य २८ दिनाङ्कपर्यन्तं विश्वस्य २६ देशेषु क्षेत्रेषु च ३०७,४३३ हैजा-रोगाः, २३२६ जनानां मृत्योः च सूचनाः प्राप्ताः
हैजा एकः तीव्रः आन्तरिकः संक्रामकः रोगः अस्ति यः विब्रिओ हैजा इत्यनेन उत्पद्यते । (हु हाओडोङ्ग) ९.