2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मास्को, अगस्त १६.१६ तमे दिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं अमेरिकादेशे रूसीराजदूतः एण्टोनोवः अवदत् यत् अमेरिकादेशः "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनविस्फोटस्य सर्वान् उत्तरदायित्वं युक्रेनदेशं प्रति प्रसारयितुं प्रयतते .
एण्टोनोवः अमेरिकादेशे रूसीदूतावासेन जारीकृते वक्तव्ये अवदत् यत् अमेरिकी-अधिकारिणः एतादृशे उच्च-स्तरीय-विषये टिप्पणीं कर्तुं नकारयन्ते इति उद्देश्यं अस्ति यत् जनाः अमेरिकी-नेतुः कथनं विस्मरिष्यन्ति यत् "प्राकृतिक-वायु-नाशः महत्त्वपूर्णः" इति पाइपलाइन्स्।" ते सर्वान् दोषान् युक्रेनदेशं प्रति स्थानान्तरयितुं प्रयतन्ते। यद्यपि अमेरिकी-अनुमोदनं विना युक्रेन-देशः किमपि कार्यं न करिष्यति इति स्पष्टम् ।
एण्टोनोवः अवदत् यत् नोर्ड् स्ट्रीम् पाइप् लाइन् विस्फोटे अमेरिकादेशेन मौनेन आतङ्कवादस्य वैधानिकीकरणं कृतम्। वस्तुतः अमेरिकादेशः भविष्ये अपि एतादृशान् अपराधान् अधिकृतयिष्यति । सः अवदत् यत् रूसदेशः "नॉर्ड स्ट्रीम" पाइपलाइनविस्फोटस्य वास्तविकदोषिणः अन्वेष्टुं दण्डयितुं च प्रतिबद्धः अस्ति, अन्यैः प्रासंगिकपक्षैः सह मिलित्वा एतादृशी घटना पुनः न भवेत् इति सर्वप्रयत्नः करिष्यति।
अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यनेन १४ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् षट् युक्रेन-देशस्य सक्रिय-कर्तव्य-सैनिकैः व्यापारिभिः च निर्मितः एकः गिरोहः "नॉर्ड स्ट्रीम्" प्राकृतिक-गैस-पाइपलाइनस्य विध्वंसार्थं २०२२ तमस्य वर्षस्य सितम्बर-मासे प्रतिशोधरूपेण नौकाः, गभीर-गोताखोरी-उपकरणं च भाडेन स्वीकृतवान् तस्मिन् वर्षे रूसस्य कार्याणि फेब्रुवरीमासे युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः ।
२०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २६ दिनाङ्के रूस-जर्मनी-देशयोः अन्येषां यूरोपीयदेशानां च संयोजनं कुर्वन्तः बाल्टिकसागरस्य पनडुब्बी-गैस-पाइपलाइन् "नॉर्ड् स्ट्रीम्-१" "नोर्ड् स्ट्रीम्-२" च डेन्मार्क-स्वीडेन्-देशयोः समीपस्थेषु जलेषु हिंसकाः जलान्तरविस्फोटाः अभवन्, तथा च प्राकृतिकवायुः लीकं जातः। अन्वेषणेन ज्ञातं यत् ४ पाइपलाइनेषु ३ लीकं भवति स्म, कुलम् ४ लीकबिन्दवः सन्ति, तेषु विध्वंसस्य शङ्का आसीत् । अस्य घटनायाः अनन्तरं क्रमशः डेन्मार्क्, स्वीडेन्, जर्मनीदेशाः अन्वेषणं प्रारब्धवन्तः, परन्तु रूसस्य सहभागिता अङ्गीकृतवन्तः ।
सम्पादक माओ तियान्यु