समाचारं

किम जोङ्ग उन् इत्यस्मै पुटिन् अभिनन्दनसन्देशं प्रेषयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तः१६ अगस्तदिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् उत्तरकोरियादेशस्य नेता किम जोङ्ग-उन् इत्यस्मै १५ अगस्तदिनाङ्के उत्तरकोरियादेशस्य "पितृभूमिमुक्तिदिवसः" इति अभिनन्दनसन्देशं प्रेषितवान्, यतः सः मन्यते यत् रूस-उत्तरकोरिया-सम्झौतेः कार्यान्वयनम् द्वयोः जनयोः हिताय अस्ति तथा च क्षेत्रीयस्थिरतां स्थिरतां च सुनिश्चितं कर्तुं शक्नोति।

केसीएनए इत्यनेन ज्ञापितं पुटिन् इत्यस्य केबले उक्तं यत् "रूसः उत्तरकोरिया च द्वौ अपि कोरियादेशस्य मुक्त्यर्थं पार्श्वे पार्श्वे युद्धं कृतवन्तः लालसेनायाः सैनिकाः कोरियादेशभक्ताः च श्रद्धांजलिम् अयच्छतः। महत्त्वपूर्णं तत् मैत्री यत् तेषु तीव्रयुद्धवर्षेषु सुदृढं जातम्। द परस्परसहायतायाः बन्धः रूस-उत्तरकोरिया-देशयोः सु-परिजन-सम्बन्धस्य विकासाय विश्वसनीयः आधारः अस्ति” इति ।

पुटिन् अवदत् यत् – “मम विश्वासः अस्ति यत् प्योङ्गयाङ्ग-नगरे हाले एव सम्झौतानां प्रभावी कार्यान्वयनेन रूसी-सङ्घस्य कोरिया-लोकतांत्रिक-जनगणराज्यस्य च मध्ये परस्परं लाभप्रद-सहकार्यस्य विस्तारः निरन्तरं प्रवर्तते इति अस्माकं जनानां हितं, परन्तु क्षेत्रीयस्थिरतां सुरक्षां च सुनिश्चित्य अपि योगदानं दास्यति” इति ।

समाचारानुसारं किम जोङ्ग-उन् पुटिन् इत्यस्य अभिनन्दनस्य कृते कृतज्ञतां प्रकटयितुं पुटिन् इत्यस्मै उत्तरं प्रेषितवान् । केसीएनए-द्वारा ज्ञापितः किम जोङ्ग-उन्-महोदयस्य सन्देशे उक्तं यत्, "अहम् एतत् अवसरं स्वीकृत्य मम दृढं विश्वासं प्रकटयितुं शक्नोमि यत् वीर-रूसी-जनाः भवतः ऊर्जावान-नेतृत्वेन अवश्यमेव जिहाद-क्रीडायां युद्धं करिष्यन्ति येन राष्ट्रिय-संप्रभुतायाः सुरक्षा-हितस्य च दृढतया रक्षणं भविष्यति, क्षेत्रीय-साक्षात्कारः च भविष्यति | शान्तिः अन्तर्राष्ट्रीयन्यायश्च विजयते।"

किम जोङ्ग-उन् इत्यनेन बोधितं यत् – “उत्तरकोरिया-रूसयोः सैन्यस्य नागरिकानां च मध्ये यत् मैत्री जनशत्रुविरुद्धे रक्तरंजितसङ्घर्षे निर्मितं गभीरं च अभवत्, सा अधुना अजेयः शस्त्रसहचरसम्बन्धः अभवत् यः पारम्परिकं उन्नतं कृतवान् उत्तरकोरिया-रूसयोः मध्ये मैत्रीपूर्णः सहकारीसम्बन्धः व्यापक-रणनीतिक-साझेदारीरूपेण प्रवर्धितः च एतत् द्वयोः देशयोः कृते सशक्तराष्ट्रनिर्माणाय नूतनबहुध्रुवीयविश्वस्य निर्माणाय च एकं शक्तिशाली चालकशक्तिः अस्ति।”.

समाचारानुसारं पुटिन् किम जोङ्ग-उन् च १९ जून दिनाङ्के प्योङ्गयाङ्ग-नगरे एकां समागमं कृतवन्तौ । पक्षद्वयेन स्वास्थ्य, चिकित्साशिक्षा, वैज्ञानिकसहकार्यम् इत्यादिषु क्षेत्रेषु व्यापकरणनीतिकसाझेदारीसन्धिषु अन्तरसरकारीसम्झौते च हस्ताक्षरं कृतम्। (संकलित/बालशिक्षकसमूह)