समाचारं

"मंदबुद्धिपुरुष डकैती प्रकरणम्" अदोषी इति परिवर्तितम् अनुवर्तनम्: लोङ्गहु न्यायालयेन २३४ लक्षं युआन् अधिकं क्षतिपूर्तिः कर्तुं निर्णयः कृतः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चस्तरीयः "मानसिकरूपेण मन्दतायाः पुरुषस्य डकैतीप्रकरणेन" ग्राहकस्य ली सिकियाङ्गस्य निर्दोषतायाः अनन्तरं नूतना प्रगतिः आरब्धा: बीजिंग न्यूजस्य एकः संवाददाता १५ अगस्तदिनाङ्के ज्ञातवान् यत् मूलन्यायालयः, शान्तौनगरस्य लोङ्गहुजिल्लाजनन्यायालयः, गुआङ्गडोङ्ग-प्रान्ते, अस्मिन् प्रकरणे निर्णयः कृतः आसीत् ।

बौद्धिकरूपेण विकलाङ्गः ली सिकियाङ्गः चोरीप्रकरणस्य पलायितस्य संदिग्धस्य लियू क्षिवेन् इत्यस्य परिचयपत्रं वहन् चोरीकृत्य कारागारं गतः। कारागारात् मुक्तस्य किञ्चित्कालानन्तरं ली सिकियाङ्ग् रोगेण मृतः, परन्तु तस्य भ्राता ली कुइक्सिङ्ग् इत्ययं बहुवर्षपर्यन्तं तस्य कृते आह्वानं कुर्वन् आसीत् । अस्मिन् वर्षे एप्रिल-मासस्य १८ दिनाङ्के ग्वाङ्गडोङ्ग-प्रान्तस्य चाओझौ-नगरस्य क्षियाङ्गकियाओ-जिल्लान्यायालयेन ली सिकियाङ्गस्य निर्णयं परिवर्त्य निर्दोषः इति कृतम् ।

ली सिकियाङ्गः गम्भीररुग्णः आसीत्, कारागारात् मुक्तस्य मासद्वयाधिककालानन्तरं तस्य मृत्युः अभवत् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

लोङ्गहुजिल्लान्यायालयेन जारीकृते राज्यक्षतिपूर्तिनिर्णये उल्लेखितम् अस्ति यत् ली सिकियाङ्गः २००७ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के निरुद्धः अभवत्, २०१६ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के च मुक्तः अभवत् ।सः कुलम् ३,३८० दिवसान् यावत् निरुद्धः अभवत् पूर्ववर्षे सः ४६२.४४ युआन् आसीत् व्यक्तिगतस्वतन्त्रतायै, ७८१,५२३.६ युआन् च दातव्यम् ।