समाचारं

थाक्सिनस्य पुत्री बेई डोण्टान् थाईलैण्डस्य नूतनप्रधानमन्त्री, "थाईलैण्ड-इतिहासस्य कनिष्ठतमः प्रधानमन्त्री" इति निर्वाचिता ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲फेउ थाई पार्टी के नेता बेडोंडन शिनावात्रा

सीसीटीवी-वार्तानुसारं स्थानीयसमये अगस्तमासस्य १६ दिनाङ्के थाई-संसदस्य निम्नसदने प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये मतदानार्थं सभा आयोजिता। प्रधानमन्त्रीप्रत्याशी फेउ थाई दलस्य नेता च बेडोन्तन् शिनावात्रा सदनस्य आर्धाधिकसदस्यानां समर्थनं प्राप्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः

थाईलैण्ड्देशस्य संविधानानुसारं प्रधानमन्त्रिपदस्य उम्मीदवारस्य निर्वाचनार्थं हाउस् आफ् कॉमन्स् इत्यस्मिन् विद्यमानानाम् ४९३ सीटानां आर्धाधिकस्य समर्थनं प्राप्तव्यम् सम्प्रति फेउ थाई पार्टी इत्यस्य नेतृत्वे ११ दलानाम् सत्तागठबन्धने तेषु ३१४ जनाः सन्ति ।

अस्मिन् मासे १४ दिनाङ्के थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन प्रधानमन्त्री थाएटा असंवैधानिकः इति निर्णयः कृतः, ततः तत्कालं प्रभावेण प्रधानमन्त्रीपदात् निष्कासितः। थाईलैण्ड्देशस्य सत्ताधारीगठबन्धनेन १५ तमे दिनाङ्के फेउ थाईपक्षस्य नेता बेडोन्तन् शिनावात्रा इत्यस्य प्रधानमन्त्रिपदस्य उम्मीदवारत्वेन नामाङ्कनं कर्तुं सहमतिः कृता।

१९८६ तमे वर्षे जन्म प्राप्य बेई डोङ्गतान् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री अस्ति, सम्प्रति थाई दलस्य नेता अस्ति । निर्वाचितस्य अनन्तरं पेई डोङ्गतान् थाईलैण्ड्-देशस्य इतिहासे द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमः प्रधानमन्त्री च भविष्यति ।

स्रोत सीसीटीवी न्यूज

कर्तव्य सम्पादक कांग हेक्सी