2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे जुलैमासे होन् है टेक्नोलॉजी ग्रुप् इत्यनेन एकां घोषणां जारीकृतं यत् तस्य सहायककम्पनी फॉक्सकॉन् टेक्नोलॉजी ग्रुप् इत्यनेन हेनान् प्रान्ते सह सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतम्। सम्झौतेनुसारं हेनान् प्रान्तः झेङ्गझौ-नगरे नूतनव्यापारमुख्यालयस्य निर्माणे फॉक्सकॉन्-संस्थायाः समर्थनं करिष्यति । परियोजनायाः प्रथमचरणं झेङ्गडोङ्ग-नवजिल्हे स्थितम् अस्ति, यत्र निर्माणक्षेत्रं प्रायः ७०० एकरं भवति, कुलनिवेशः च प्रायः १ अरब युआन् भवति
फॉक्सकॉन् इत्यस्य मते, विद्युत्वाहनस्य, ऊर्जाभण्डारणबैटरी, डिजिटलस्वास्थ्यस्य, रोबोटिक्सस्य च कार्यान्वयनस्य त्वरिततायै स्मार्टनिर्माणक्षेत्रे स्वस्य मूलप्रतिस्पर्धायाः, तथैव वैश्विकप्रौद्योगिकीभण्डारस्य औद्योगिकशृङ्खलासंसाधनलाभानां च पूर्णं क्रीडां दास्यति उद्योगेषु, हेनान् इत्यत्र केन्द्रीकृत्य वैश्विक उच्चस्तरीयविनिर्माणउद्योगशृङ्खलायाः निर्माणं तथा च सामरिकं उदयमानं उद्योगपारिस्थितिकीतन्त्रं निर्मातुं उद्दिश्यते।
कथ्यते यत् फॉक्सकॉन् इत्यनेन उत्पादनार्थं स्थापितानां नूतनानां ऊर्जामाडलानाम् प्रथमः समूहः पूर्वं विमोचितः मॉडल् बी मॉडलः भवितुम् अर्हति नूतनं कारं लुझिजी ऑटोमोबाइल इत्यनेन सह संयुक्तरूपेण निर्मितं भविष्यति, एकेन मोटरेण च चालितं भविष्यति, यस्य परिधिः ४५० किलोमीटर् यावत् भविष्यति . नामकरणरूपं विहाय अहं उदाहरणम् अनुसृतवान्टेस्लामॉडलस्य अतिरिक्तं, अस्य आन्तरिकं डिजाइन-तत्त्वानि अपि स्वीकरोति ये टेस्ला-माडल-सदृशाः सन्ति एलसीडी-यन्त्रस्य आकारः लघुतरः अस्ति ।