समाचारं

कोरियादेशस्य नेटिजनानाम् बहिष्कारस्य कारणात् Riot Games इत्यनेन अकाली इत्यस्य अभिव्यक्तिः तत्कालरूपेण परिवर्तिता! विदेशेषु नेटिजन्स् मध्ये उष्णचर्चाम् उत्पन्नं कृत्वा

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न बहुकालपूर्वं, Riot Games इत्यनेन आधिकारिकतया घोषितं यत् सः प्रत्येकस्य प्रमुखस्य दलस्य कृते अनन्य-क्रीडा-अन्तर्गत-इमोटिकॉन्-प्रवर्तनं करिष्यति, तथा च एतेभ्यः इमोटिकॉन्-भ्यः प्राप्तस्य ३०% धनं मूल-क्लब्-भ्यः दास्यति इति च अवदत् इमोटिकॉन् इत्यनेन मुक्तस्य अनन्तरं तत्क्षणमेव उष्णचर्चा उत्पन्ना, यतः बहवः प्रशंसकाः ज्ञातुम् इच्छन्ति स्म यत् तेषां प्रियदलानां इमोटिकॉन् कीदृशाः सन्ति तथापि तेषां अपेक्षा नासीत् यत् प्रक्षेपितेषु एलईसी-दलस्य इमोटिकॉन्-मध्ये अकाली-इशारेण कोरिया-देशस्य नेटिजन-जनानाम् अत्यधिकसंख्या प्रेरिता इति असन्तुष्टः, बहिष्कारस्य मध्ये च दङ्गा अपि सम्झौतां कृत्वा नवीनतमपरीक्षणसर्वरस्य विवादास्पदं इशारं परिवर्तयति स्म ।

वस्तु एतादृशी अस्ति यदा प्रथमवारं प्रत्येकस्य दलस्य व्यञ्जनानि घोषितानि आसन् तदा 100T दलस्य अभिव्यक्तिः अधोलिखिते चित्रे यथा दर्शिता तथा आसीत्, तेषां उपयोगेन बहुषु वातावरणेषु "लघु" इत्यस्य अर्थः व्यक्तः कर्तुं शक्यते .

एतत् इमोटिकॉन् मुक्तमात्रेण अनेकेषां एलसीके-नेटिजनानां मध्ये असन्तुष्टिः उत्पन्ना मुख्यकारणं अस्ति यत् कोरियादेशे कोरिया-देशस्य पुरुषाणां उपहासं कर्तुं बहवः कोरिया-देशस्य नेटवर्क्-जनाः अस्य विषये विवादं कुर्वन्ति कोरियाई पुरुषाणां विरुद्धं भेदभावं कुर्वन् इशारो It should be Fire the employee who designed this emoticon and boycottLOL. केचन जनाः अपि वदन्ति यत् यूके-देशे अस्य इशारस्य अर्थः अस्ति यत् दक्षिणकोरिया-देशं विहाय अन्येषु देशेषु एतत् इशारेण केवलं केचन कोरिया-देशस्य पुरुषाः एव क्रुद्धाः भवन्ति, यतः ते वास्तवमेव लघु-लघुः वा?

किन्तु अद्यापि आधिकारिकतया न प्रारब्धम् यतः एतेन विवादः उत्पन्नः, Riot Games इत्यनेन परीक्षणसर्वरस्य अपि आपत्कालीन परिवर्तनं कृतम् । परिवर्तितः व्यञ्जनः एतादृशः अस्ति यत् लघुतरः हस्तस्य इशाराः परिवर्तितः अस्ति यत् कर्णयोः पार्श्वे हस्ततलं स्थापयितुं शक्यते, यस्य अर्थः अस्ति यत् भवन्तः स्पष्टतया श्रोतुं न शक्नुवन्ति।

अवश्यं, एतत् अवगम्यते यत् एकतः एलसीके इत्यत्र खलु बहु विवादः उत्पन्नः अस्ति तर्हि केचन क्रीडकाः तदनन्तरं अन्तर्राष्ट्रीयस्पर्धासु एलसीके-दलस्य समक्षं एतत् अभिव्यक्तिं दर्शयिष्यन्ति .अहं भयभीतः अस्मि यत् भविष्ये विवादः अपि अधिकः भविष्यति , अन्यतरे LCK विभागः सम्प्रति LOL व्यावसायिकप्रतियोगितायां बृहत्तमः विभागः अस्ति न तु आक्षेपं कर्तुम् इच्छन्ति।

परन्तु एतत् आकस्मिकं परिवर्तनं न कर्तुं कुशलम्, तस्य प्रचारार्थं च घोषणा कृता, या सहसा बहु ध्यानं आकर्षितवती अन्ततः दर्जनशः इमोटिकॉन् प्रक्षेपिताः, यदि तेषु एकः सहसा परिवर्तितः स्यात् तर्हि बहवः जनाः आकर्षयिष्यन्ति स्म किमर्थं किमर्थं च इति जिज्ञासुः। अन्तर्जालस्य बहवः नेटिजनाः अपि अस्य व्यञ्जनस्य परिवर्तनं एलसीके-प्रतिरोधस्य कारणेन इति तथ्यं लोकप्रियं कृतवन्तः, तथा च विस्तरेण व्याख्यातवन्तः यत् एषः इशारो कोरिया-पुरुषान् किमर्थं उपहासयति स्म अधुना विश्वे अधिकाः जनाः एतस्य विषये जानन्ति

अतः, अस्मिन् विषये भवतः किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।