समाचारं

रूसी-अधिकारिणः वदन्ति यत् पाश्चात्य-गुप्तचर-संस्थाः युक्रेन-देशेन कुर्स्क-नगरे आक्रमणं कर्तुं साहाय्यं कृतवन्तः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, कुर्स्क-दिशि द्वयोः पक्षयोः युद्धम् अद्यापि निरन्तरं वर्तते रूसीसङ्घस्य समुद्रीयआयोगस्य प्रमुखः पत्रुशेवः अद्यैव अवदत् यत् एतत्...पाश्चात्त्यगुप्तचरसंस्थाः युक्रेनदेशस्य कुर्स्क्-प्रान्तस्य आक्रमणस्य योजनायां साहाय्यं कृतवन्तः

पत्रुशेव उवाच .नाटोराज्येन युक्रेनदेशाय शस्त्राणि, सैन्यप्रशिक्षकाः च प्रदत्ताः, गुप्तचरसूचनाः च प्रदत्ताः सन्ति, कुर्स्क-प्रदेशे च नाटो-पाश्चात्यगुप्तसेवानां कर्मचारिणां सहभागितायाः सह कार्यानुष्ठानस्य योजना कृता आसीत् सः अवदत् यत् अमेरिका-देशस्य अन्येषां च नाटो-देशानां अनुमतिं समर्थनं च विना युक्रेन-देशः कदापि रूस-क्षेत्रे बृहत्-प्रमाणेन आक्रमणं कर्तुं न साहसं करिष्यति |.

रूसी अधिकारी कथयति यत् कुर्स्क्-नगरे युक्रेन-देशस्य कार्ये अमेरिकी-देशः संलग्नः अस्ति

पूर्वं अमेरिकादेशेन उक्तं यत् युक्रेनदेशः आक्रमणस्य आरम्भात् पूर्वं कुर्स्क-प्रान्तस्य आक्रमणस्य योजनां पूर्वमेव अमेरिका-देशं न सूचितवान् । पत्रुशेवः अवदत् यत् अमेरिकादेशस्य प्रासंगिकाः दावाः तथ्यैः सह न सङ्गताः सन्ति अमेरिका प्रायः एकं वदति अपरं च करोति।अमेरिकीसहभागितायाः प्रत्यक्षसमर्थनस्य च विना युक्रेनदेशः रूसीक्षेत्रे आक्रमणस्य जोखिमं न करिष्यति

रूसस्य रक्षामन्त्रिणः सल्लाहकारः इलिनित्स्की इत्यनेन अपि १५ दिनाङ्के उक्तं यत् पाश्चात्यगुप्तसेवानां आज्ञानुसारं समन्वयेन च युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रान्तस्य आक्रमणं कृतवती

ब्रिटिशमाध्यमाः वदन्ति यत् युक्रेनदेशः कुर्स्क्-नगरे ब्रिटिश-चैलेन्जर-टङ्कस्य उपयोगं करोति

१५ दिनाङ्के ब्रिटिश-"स्काई न्यूज्"-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-सेना कुर्स्क-क्षेत्रे आङ्ग्लैः प्रदत्तस्य "चैलेन्जर" २ मुख्य-युद्ध-टङ्कस्य उपयोगं कृतवती अद्यैव TASS-समाचार-संस्थायाः कुर्स्क-दिशि-कार्यक्रमस्य सेनापतिना उद्धृत्य उक्तं यत् -कुर्स्क-दिशि युक्रेन-सेनायाः कार्याणि नाटो-कमाण्डेन नेतृत्वं कुर्वन्ति, कुर्स्क-दिशि बहवः फ्रांसीसी-पोलिश-भाडेकाः सन्ति