2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] युक्रेन-प्राव्दा-संस्थायाः १६ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-वायु-आक्रमण-सेनायाः प्रेस-कार्यालयेन तस्मिन् दिने रूसस्य कुर्स्क-क्षेत्रे कार्यरतस्य युक्रेन-सेनायाः दृश्यानि सामाजिक-माध्यमेषु प्रकाशितानि
युक्रेन-माध्यमेन उक्तं यत् युक्रेन-वायु-आक्रमण-बलस्य प्रेस-कार्यालयेन रूस-देशस्य कुर्स्क-क्षेत्रे कार्यं कुर्वतां युक्रेन-सेनायाः १६ तमे दृश्यं सामाजिक-माध्यमेषु प्रकाशितम्।
समाचारानुसारं युक्रेन-सैन्येन प्रकाशितस्य भिडियो-मध्ये अगस्त-मासस्य ६ दिनाङ्के कुर्स्क-क्षेत्रे युक्रेन-सेनायाः आक्रमणस्य प्रथम-कतिपय-घण्टाः दृश्यन्ते ” इति । युक्रेनदेशस्य वायुआक्रमणबलेन उक्तं यत् सावधानीपूर्वकं सज्जता योजना च, आश्चर्यं, युद्धभावना, सूचनां गोपनीयं च स्थापनं च कार्यस्य प्रारम्भिकपदेषु प्रमुखकारकाणि सन्ति।
अद्यतने युक्रेनदेशेन रूसदेशे आक्रमणं कृतम् अस्ति नवीनतमविकासानां विषये १४ तमे स्थानीयसमये रूसीसशस्त्रसेनायाः सैन्यराजनैतिककार्यस्य सामान्यप्रशासनस्य उपनिदेशकः अरौडिनोवः रूसीमाध्यमेन सह साक्षात्कारे प्रकटितवान् यत् "प्रायः १२,००० युक्रेनदेशीयाः सैनिकाः विदेशीयाः भाडेकाः च रूसदेशस्य कुर्स्कप्रदेशे प्रविश्य सः अवदत् यत् "शत्रुस्य अधिकांशं उपकरणं सैनिकं च निर्मूलितम्" इति तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे "सुचारुतया प्रगतिम्" करोति, अग्रे अपि गच्छति इति । तस्मिन् एव काले युक्रेनदेशस्य उपप्रधानमन्त्री अवदत् यत् नागरिकानां सुरक्षां सुनिश्चित्य कीव्-देशः कुर्स्क्-नगरे विशेषं "सुरक्षितक्षेत्रं" स्थापयितुं योजनां करोति