समाचारं

एकस्य प्रशिक्षुवैद्यस्य बलात्कारः हत्या च अभवत्, भारते बीजिंग-मद्यनिर्माणशालायां "टेक बैक् द नाइट्" इति आन्दोलनस्य भयंकररूपेण मञ्चनं कृतम् |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रथमवारं एकत्र वंचितरात्रौ साहसेन सामना कृतवन्तः" इति कारणं यत् ते आशां कुर्वन्ति स्म यत् स्वस्य संघर्षेण पुनः कदापि दुःखदं दृश्यं न भविष्यति इति

▲२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये भारतस्य कोलकातानगरे एकस्याः महिलाप्रशिक्षुवैद्यस्य बलात्कारस्य हत्यायाः च विषये जनाः अर्धरात्रे बृहत्रूपेण विरोधं कृतवन्तः। चित्र/IC फोटो

कला| ताओ लघु कक्ष

समाचारानुसारं भारते गतसप्ताहे एकः दुष्टः घटना अभवत्, यदा कोलकातानगरस्य आरजी कार मेडिकल कॉलेज् हॉस्पिटलस्य सेमिनार-कक्षे विश्रामं कुर्वती ३१ वर्षीयायाः महिला-इण्टर्न्-इत्यस्याः बलात्कारः, हत्या च अभवत्।


अस्याः घटनायाः कारणात् जन आक्रोशः उत्पन्नः, अर्धरात्रे "टेक बैक द नाइट्" इति प्रदर्शने सहस्राणि महिलाः कोलकातानगरस्य वीथिषु प्रविष्टाः। घटनायाः अनन्तरं त्रयः लक्षाधिकाः भारतीयाः विशेषतः महिलाः चिकित्साकर्मचारिणः च विविधरूपेण विरोधप्रदर्शनेषु भागं गृहीतवन्तः इति कथ्यते । सम्प्रति भारतस्य अनेके चिकित्सालयाः अ-आपातकालीन-चिकित्सासेवाः स्थगिताः सन्ति ।


वर्धमानाः प्रदर्शनाः


आर.जी. अन्तःस्थजनानाम् अनुसारं ९ अगस्तस्य प्रातःकाले पीडिता रात्रौ पालितः अल्पविरामं कृत्वा टीवी-माध्यमेन ओलम्पिक-प्रसारणं पश्यन्ती एकाकी एव स्थितवती


यद्यपि बहवः संशयाः आसन् तथापि प्रारम्भे चिकित्सालयः, पुलिस च मृतः "आत्महत्याद्वारा मृतः" इति दावान् अकरोत् ।


मृतकस्य परिवारस्य, सहकारिणां, सर्वेषां वर्गानां च दबावात् पश्चिमबङ्गपुलिसस्य १० अगस्तदिनाङ्के अन्वेषणे हस्तक्षेपः कर्तव्यः आसीत् । यद्यपि घटनास्थले निगरानीयसाधनं नासीत् तथापि साक्षिणां प्रतिवेदनानां अनुसरणं कृत्वा पुलिसैः आपत्कालीनकक्षात् निगरानीय-वीडियो-सङ्गृहीतं कृत्वा ज्ञातं यत् रॉयः ३३ वर्षीयः पुरुषः यदा सः कण्ठे ब्लूटूथ-हेडसेट् धारयति स्म प्रातः ४ वादने आपत्कालीन-कक्षं प्रविष्टवान्, परन्तु सः गमनसमये हेडसेट् अन्तर्धानं जातः । अपराधस्थले तत्क्षणमेव पुलिसैः इयरफोन्स् प्राप्य सफलतया युग्मीकरणं कृत्वा रॉयस्य प्रथमक्रमाङ्कस्य शङ्कितः इति परिचयः कृतः, न्यायिकनिग्रहे च स्थापितः।


शवपरीक्षाप्रतिवेदने ज्ञातं यत् पीडितायाः कण्ठस्य कालरात्रिः श्रोणिः च भग्नाः, तस्याः जननेन्द्रियं च भृशं क्षतिग्रस्तं, तदनन्तरं तस्याः शरीरे १५० मिलिलीटर वीर्यं ज्ञातम्


अस्पतालस्य चिकित्साविद्यालयस्य च कर्मचारी छात्राः च शीघ्रमेव प्रशासनिकभवनस्य द्वारेषु, चिकित्साविद्यालयस्य च डीनकार्यालयस्य द्वारेषु तालं कृत्वा डीन् गेशी इत्यस्य राजीनामा दातुं आग्रहं कृतवन्तः। यद्यपि घोषः अगस्तमासस्य १२ दिनाङ्के राजीनामा दातुं बाध्यः अभवत् तथापि केवलं चतुर्घण्टानन्तरं कलकत्तानगरस्य उच्चपदवीप्राप्तस्य राष्ट्रियचिकित्सामहाविद्यालयस्य निदेशकत्वेन नियुक्तः । सः "मम परिवारस्य च अपमानस्य, अन्तर्जालहिंसायाः च" न्यायं याचयितुम् अपि सार्वजनिकरूपेण धमकीम् अयच्छत् । एषा अभिमानी मनोवृत्तिः, स्पष्टतया अन्यायपूर्णदण्डः च जनसमूहं अधिकं क्रुद्धं कृतवान् ।


सर्वेषां पक्षानाम् दबावात् अगस्तमासस्य १३ दिनाङ्के भारतस्य केन्द्रीय अन्वेषणब्यूरो...(सीबीआई) २.आधिकारिकतया घोषितं यत् तया प्रकरणं स्वीकृत्य अन्वेषणं आरब्धम्।


संदिग्धः प्रशिक्षितः मुक्केबाजः अस्ति यः आधिकारिकतया पुलिस-अधिकारी नास्ति किन्तु अनेकेषां वरिष्ठ-स्थानीय-पुलिस-अधिकारिभिः सह निकटसम्बन्धः अस्ति । अतः सः २०१९ तः "नागरिकस्वयंसेवकः" इति रूपेण पुलिसैः कलकत्तापुलिसकल्याणमण्डले प्रेषितः, अस्याः एजेन्सीद्वारा च सः चिकित्सामहाविद्यालये, चिकित्सालये च नियुक्तः यत्र घटना अभवत्, तत्र पञ्जीकृतनागरिकस्वयंसेवकरूपेण सेवां कर्तुं... आरक्षक।


यद्यपि एषा वस्तुतः "सम्बन्धगृहगृहाणां" वर्णेन सह सशुल्कसेवा अस्ति।(रोगी तस्मै दास्यति, सः च स्वस्य विशेषाधिकारस्य उपयोगेन रोगी पूरयितुं साहाय्यं करोति)परन्तु यतः सः वर्षभरि पुलिस-टी-शर्ट् धारयति, सर्वदा वास्तविक-पुलिस-अधिकारिभिः सह मिश्रणं करोति, तस्मात् चिकित्सालये बहवः जनाः भूलवशं मन्यन्ते यत् सः पुलिस-कर्मचारिणः अस्ति, अपि च तस्य चिकित्सालयस्य सर्वेषु भागेषु प्रवेशस्य निर्गमनस्य च अधिकारः अस्ति


चतुर्वारं विवाहितः इति अन्तःस्थैः पुष्टिः कृता, परन्तु तेषु सर्वेषु तलाकस्य कारणं बह्वीषु विवाहेषु "घरेलुहिंसा" इति ।


अस्य आधारेण अधिकाधिकाः जनाः मन्यन्ते यत् चिकित्सालयस्य, पुलिसस्य च प्रारम्भिकं व्यभिचारं व्याप्तुम् उद्दिष्टम् आसीत् । ११ अगस्तदिनाङ्के भारतीयचिकित्सालयवैद्यसङ्घसङ्घः १२ अगस्ततः आरभ्य चिकित्सालयेषु ऐच्छिकचिकित्सासेवानां राष्ट्रव्यापीनिलम्बनस्य आह्वानं कृतवान्(चिकित्सायाः उल्लेखं कृत्वा यत् स्थगितुं शक्यते अथवा चिकित्सादृष्ट्या आवश्यकं न मन्यते)


यद्यपि भारतीयस्वास्थ्यपरिवारकल्याणमन्त्री नड्डा इत्यनेन हड़तालस्य माङ्गं स्वीकृत्य हड़तालं रद्दं करिष्यामि इति महासङ्घेन अगस्तमासस्य १३ दिनाङ्के उक्तं तथापि अन्येषु प्रासंगिकसंस्थासु अखिलभारतीयचिकित्सासंसङ्घः, अखिलभारतीयचिकित्साविज्ञानसंस्था, बृहत्तमाः ब्रिटिशाः च सन्ति institute in India.


हड़तालकाराः अधिकारिणः पृष्टवन्तः यत् ते एकस्य केन्द्रीयकानूनस्य प्रवर्तनार्थं धक्कायन्तु यत् वैद्यानां विरुद्धं हिंसा अजमान्यः दण्डनीयः च अपराधः भविष्यति, भविष्ये वैद्यानां विरुद्धं एतादृशाः हिंसकाः अपराधाः पुनः न भवेयुः इति आशां कुर्वन्तः, उत्तरदायीन् "वास्तवतः" निष्कासयितुं च आशां कुर्वन्ति डीन ।


भारतस्य स्थानीयमाध्यमेन उक्तं यत् अगस्तमासस्य १३ दिनाङ्कात् आरभ्य कोलकातातः देशपर्यन्तं विरोधाः प्रसृताः सन्ति, यथा राजधानी नवीदिल्ली, चण्डीगढस्य मध्यप्रदेशः, उत्तरप्रदेशस्य राजधानी लखनऊ इत्यादिषु अनेकेषु नगरेषु वैद्याः विरोधं कृतवन्तः।


▲डेटा मैप: भारतीय प्रधानमंत्री मोदी। फोटो/सिन्हुआ न्यूज एजेन्सी


भारतीय महिला नष्टरात्रि


भारतं सर्वदा एव देशः अस्ति यत्र महिलानां विरुद्धं बहुधा हिंसाप्रकरणाः भवन्ति । २०१२ तमे वर्षे नवीदिल्लीबससमूहबलात्कारप्रकरणेन सम्पूर्णे भारते विश्वे अपि भावः उत्पन्नः । यद्यपि २०२० तमे वर्षे चत्वारः शङ्किताः न्यायालये आनीताः तथापि अधिकानि अपि एतादृशाः प्रकरणाः सन्ति यत्र अपराधिनः यत् दण्डं अर्हन्ति तत् न प्राप्तवन्तः ।


२००२ तमे वर्षे एकस्याः महिलायाः सामूहिकबलात्कारस्य कारणेन ११ अपराधिनः आजीवनकारावासस्य दण्डं प्राप्तवन्तः, तेषां मुक्तिः यदा अभवत् तदा तेषां स्वागतं तालीवादनेन, मालाभिः च अभवत्, येन अन्ततः प्रबलाः सामाजिकाः विरोधाः अभवन् ।


२०१२ तमे वर्षे कोलकातापार्कस्ट्रीट्-समूहस्य बलात्कारप्रकरणे तत्कालीनः पश्चिमबङ्गस्य मुख्यमन्त्री बनर्जी इत्यनेन निराधाररूपेण आरोपः कृतः यत् एषः प्रकरणः "निर्मितम्" अस्ति;


२०२२ तमे वर्षे भारतस्य उत्तरप्रदेशे एकस्याः १३ वर्षीयायाः बालिकायाः ​​चतुर्भिः जनाभिः सामूहिकबलात्कारः कृतः, ततः पुलिसस्थाने पुनः बलात्कारः कृतः...


आँकडानुसारं २०१५ तः २०२२ पर्यन्तं भारते निम्नजातीयमहिलानां विरुद्धं यौनहिंसायाः अपराधेषु ४५% वृद्धिः अभवत् २०२२ तमे वर्षे प्रतिदिनं महिलाभिः पुलिसं प्रति ८६ यावत् यौनहिंसायाः प्रकरणाः निवेदिताः भविष्यन्ति भारते वर्तमानसामाजिकवातावरणे अधिकाः महिलाः तत् सहितुं चयनं कुर्वन्ति इति विचार्य स्थितिः कियत् गम्भीरा अस्ति इति कल्पयितुं शक्यते ।


यत् अधिकं लज्जाजनकं तत् अस्ति यत् कोलकाता, यत्र आस्पतेः प्रशिक्षुः बलात्कृतः, हत्या च अभवत्, तत्र भारते "रात्रौ महिलानां कृते सुरक्षिततमं नगरम्" अस्ति । अधुना एव २०२३ तमे वर्षे भारतस्य राष्ट्रिय-अपराध-अभिलेख-ब्यूरो-संस्थायाः सूचना अस्ति यत् भारतस्य १९ महानगरेषु कोलकाता-नगरे बलात्कार-प्रकरणानाम् संख्या सर्वाधिकं न्यूना अस्ति, सम्पूर्णे २०२१ तमे वर्षे केवलं ११ प्रकरणाः एव अभवन् तदपेक्षया तस्मिन् वर्षे नवदिल्लीनगरे बलात्कारप्रकरणानाम् संख्या १,२२६ आसीत् । "असुरक्षिततमा रात्रिः" एतादृशी, "असुरक्षिता" च कल्पयितुं शक्यते ।


केचन स्थानीयप्रगतिशीलाः वदन्ति यत् भारते बलात्कारस्य महामारी पितृसत्तात्मकतायाः, स्त्रीविरोधित्वस्य च उपोत्पादः अस्ति, यत् महिलानां विरुद्धं पुरुषहिंसां सामान्यं करोति। अपराधिनः स्त्रियाः शरीरेषु स्वस्य वर्चस्वं नियन्त्रणं च प्रदर्शयितुं यौनहिंसायाः उपयोगं कुर्वन्ति ।


प्रदर्शनेषु, हड़तालेषु च बहवः सहभागिनः भारते सामाजिकवातावरणं अतीव असामान्यं इति दर्शितवन्तः "ते अपराधिनः अपेक्षया पीडितस्य दोषं दातुं प्रवृत्ताः सन्ति, पीडितस्य दोषं दत्त्वा 'किमर्थं त्वं पुरुषेण सह एकाकी असि, किमर्थम् एतादृशं प्रकाशकवस्त्रं धारयसि" इति , किमर्थं च त्वं रात्रौ एतावत् विलम्बेन बहिः असि?


"टेक बैक द नाइट्" इति प्रदर्शकः बॉसः यः पीडितेः सहकर्मी आसीत्, सः अवदत् यत् "प्रथमवारं एकत्र वंचितरात्रौ साहसेन सामना कृतवन्तः" इति कारणं अस्ति यत् ते आशां कुर्वन्ति यत् स्वस्य संघर्षस्य माध्यमेन दुःखदं दृश्यं भविष्यति इति पुनः कदापि न भवति।


दलसङ्घर्षस्य साधनं भवेत्


तथापि एतत् कर्तुं शक्यते वा ?


अनेके पर्यवेक्षकाः दर्शितवन्तः यत् स्वशासकस्थानं सुदृढं कर्तुं मोदी भारतीयजनतापक्षः च "परम्परायाः आदरः" इति आधारेण महिलानां भेदभावं कुर्वन्तः केचन दुष्टनियमाः अनुमोदितवन्तौ, यत् मोदीयुगे एतादृशानां घटनानां तीव्रीकरणस्य कुञ्जी आसीत् .


स्वातन्त्र्यदिवसस्य नित्यभाषणे मोदी सामान्यतया "अस्माकं मातृपुत्र्यभगिनीनां विरुद्धं कृतानां अत्याचारानाम् निन्दां" इति विषये उक्तवान् परन्तु विशिष्टघटनानां, समयानां, स्थानानां च परिहारं कृतवान् भारतस्य महिलानां राष्ट्रियआयोगः, यस्य सर्वकारेण सह निकटसम्बन्धः अस्ति(एनसीडब्ल्यू) .अस्य घटनायाः प्रत्यक्षतया उत्तरदायी अध्यक्षः विभागप्रमुखः च, तथैव भारतसर्वकारस्य महिलाबालविकासमन्त्री च उभौ मौनम् अचलत् ।


केचन भारतीयाः महिलाधिकारकार्यकर्तारः सूचितवन्तः यत् पश्चिमबङ्गदेशे सत्ताधारी दलं अखिलभारतीयतृणमूलकाङ्ग्रेसपक्षः इति कारणतः बृहत्तमेन विपक्षदलेन काङ्ग्रेसपक्षेण सह सङ्गतिः अस्ति, अतः दलविवादेषु प्रकरणस्य राजनैतिकरूपेण साधनरूपेण भवितुं शक्यते।


सत्ताधारी जनदलः राजनैतिकविरोधिनां आलोचनां कर्तुं यथाशक्ति प्रयतते(भाजपा पश्चिमबङ्गसर्वकारस्य विघटनस्य आह्वानं कृतवती अस्ति), यदा तु अखिलभारतीयतृणमूलकाङ्ग्रेसः काङ्ग्रेसपक्षः च एतस्य घटनायाः व्याख्यां "समग्रभारते सामान्यघटना" इति कर्तुं यथाशक्ति प्रयतन्ते - यस्य अर्थः अस्ति यत् मोदीभारतीयजनतापक्षसर्वकारस्य "अनुचितनेतृत्वस्य" कारणेन एषा घटना अस्ति स्पष्टतया राजनैतिकदलस्य गेमिंग् समस्यां जटिलं करिष्यति, दीर्घकालं च करिष्यति।


अस्मिन् समये भारतीयचिकित्सासमुदायस्य क्रोधः केवलं तथ्यस्य विषयः नास्ति। एकतः भारते ३०% वैद्याः ८०% परिचारिकाः च महिलाः सन्ति, तथा च ते सामान्यतया दीर्घकालं यावत् असुरक्षितस्थितौ कार्यं कुर्वन्ति, अपरतः कनिष्ठवैद्याः दुर्बलवेतनं प्राप्नुवन्ति, कठिनपरिस्थितौ च सन्ति भारतीयचिकित्सासङ्घस्य सर्वेक्षणेन ज्ञातं यत् ७५ % तः अधिकाः भारतीयवैद्याः केनचित् प्रकारेण हिंसायाः शिकाराः अभवन् ।


विरोधे भागं गृहीतवती एकया महिलावैद्येन दर्शितं यत् तेषां "कार्यस्थले स्पृष्टाः भवन्ति। चिकित्सालये महिलानां शौचालयः नास्ति, महिलावैद्यानां विश्रामगृहे च निगरानीयः नास्ति... यावत् वयं स्मः तावत् मा प्रतीक्षस्व हतः पूर्वं त्वं अस्मान् रक्षतुमिच्छसि इति वदसि” इति ।


प्रकरणस्य उग्रस्वभावात् मूलतः कश्चन तस्य रक्षणं कर्तुम् इच्छति स्म चेदपि इदानीं ते केवलं "सुन्दरं पुरुषं तारयितुं कारं क्षिप्तुं" शक्नुवन्ति पश्चिमबङ्गस्य राज्यपालः बोसः सार्वजनिकवक्तव्यं प्रकाशितवान् यत् "एतादृशः अपराधः सम्पूर्णस्य पश्चिमबङ्गराज्यस्य लज्जां, भारतस्य लज्जां, मानवजातेः लज्जां च जनयति" इति एकदा राज्यस्य अस्पष्टः मुख्यमन्त्री बनर्जी अगस्तमासस्य १४ दिनाङ्के १८० डिग्रीपर्यन्तं धुनपरिवर्तनं कृतवान् ।सः न केवलं सीबीआइ-संस्थायाः अन्वेषणस्य कार्यभारं स्वीकृत्य "उष्णस्वागतं" कृतवान्, अपितु "अस्ति" इति निजीआवाहनं अपि जारीकृतवान् अगस्तमासस्य १८ दिनाङ्कात् पूर्वं अपराधिनः लटकयितुं सर्वोत्तमम्।"


भारतीयन्यायिकप्रक्रियानुसारम् अस्य प्रकरणस्य न्यायिकजागृतिः अक्टोबर् ९ दिनाङ्कात् परं न पूर्णा भवितुमर्हति। अधिकांशः पर्यवेक्षकाः मन्यन्ते यत् वर्तमानवातावरणे अपराधिनां घोरदण्डस्य विषये "अल्पं रोमाञ्चः" अस्ति ।


समस्या अस्ति यत् एतत् भारतीयमहिलानां “रात्रौ पुनः ग्रहीतुं” साहाय्यं कर्तुं दूरम् अस्ति । उपर्युक्ता महिला-अधिकार-कार्यकर्त्री अवदत् यत् यावत् भारतं यौन-हिंसायाः गहन-मूल-समस्यायाः निवारणं न करिष्यति तावत् मृत्युदण्डः बलात्कारिणः न निवर्तयिष्यति "किमपि परिवर्तनं प्राप्तुं भारतेन समाजरूपेण तेषां परम्पराणां सम्मुखीभवनं, आव्हानं च करणीयम्, या गभीरमूलानि सन्ति।" अस्माकं परिवारेषु सांस्कृतिकप्रथासु, सामाजिकमान्यतासु धार्मिकपरम्परासु च।" पितृसत्तात्मकता, भेदभावः असमानता च” इति। परन्तु "बृहत्पुरुषाणां" प्रतिक्रिया अस्य विरुद्धं धावति।


भारतस्य निवासीवैद्यसङ्घस्य संघस्य हड़तालं निरस्तं कर्तुं आह्वानं अधिकांशैः आन्दोलनकारिभिः “वार्तालापस्य परिणामे” विश्वासस्य अभावात् एव उपेक्षितम्


भारतस्य निवासीवैद्यसङ्घस्य संघस्य सर्वकारस्य च मध्ये सर्वाधिकं सहमतिः अभवत् यत् चिकित्साव्यवसायिनां हिंसायाः रक्षणं लक्ष्यं कृत्वा केन्द्रीयसंरक्षणकानूनस्य पारितार्थं धक्कायितुं संघीयसर्वकारस्य प्रतिबद्धता अस्ति। २०२२ तमे वर्षे भारतीयनिम्नसदनस्य समक्षं कानूनस्य मसौदां प्रदत्तम्, परन्तु सत्ताधारीपक्षस्य बाधायाः कारणात् अद्यापि पारितः न अभवत् ।


परन्तु वस्तुतः भारते कदापि एतादृशानां कानूनानां अभावः न अभवत् यथा, "महिलानां मूलभूतानाम् समानानां च अधिकारानां रक्षणम्" भारतीयसंविधानस्य रूपरेखायां प्रमुखतया दृश्यते तथापि किं भारतीयाः महिलाः यदा आसन् तदा यथायोग्यं कानूनी सहायतां सामाजिकसमर्थनं च प्राप्तुं समर्थाः अभवन् पीडितः?


पश्चिमबङ्गस्य गवर्नर् बोस् इत्यनेन उद्धृतं टैगोर-उद्धरणं प्रश्नं सम्यक् स्थापयति यत् "किं अद्यापि एतत् स्थानं यत्र टैगोरेन वर्णितं 'भयरहितं शिरः उच्चैः च' भवितुं शक्यते?"


ताओ दुआनफाङ्ग (स्तम्भकार) द्वारा लिखित

सम्पादक/ चि दाओहुआ

प्रूफरीडिंग/झाओ लिन