2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनानन्तरं कराकस्-नगरे मदुरो-निर्वाचनस्य विरुद्धं विरोधाः अभवन्, यत्र प्रदर्शनकारिणः पुलिसैः सह संघर्षं कृतवन्तः |
अगस्तमासस्य १५ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् वेनेजुएलादेशे नूतननिर्वाचनं कर्तुं समर्थयति इति अवदत् । ब्राजीलस्य राष्ट्रपतिः लूला इत्यनेन पूर्वं एषः विचारः प्रस्तावितः ।
सम्प्रति वेनेजुएलादेशस्य सत्ताधारीदलः विपक्षदलः च २८ जुलै दिनाङ्के राष्ट्रियनिर्वाचने विजयस्य दावान् कुर्वन्ति । सप्ताहद्वयाधिकं यावत् राजनैतिक-अवरोधः अस्ति, तत्र बृहत्-प्रमाणेन विरोधाः अपि अभवन् ।
लुला इत्यनेन सुझावः दत्तः यत् वेनेजुएलादेशस्य वर्तमानः राष्ट्रपतिः मदुरो पुनः निर्वाचितः इति दावान् करोति सः अन्तर्राष्ट्रीयपर्यवेक्षकैः सह नूतननिर्वाचनं आह्वयितुं शक्नोति यत् देशस्य राजनैतिकसंकटस्य समाधानरूपेण मतदानस्य निरीक्षणं कर्तुं शक्नोति। अमेरिकीसर्वकारेण तत्क्षणमेव मदुरो इत्यस्य विजयवक्तव्यं अङ्गीकृत्य विपक्षस्य निर्वाचने विजयः प्राप्तः इति प्रमाणानि सन्ति इति दावान् अकरोत् ।
गुरुवासरे पत्रकारैः सह सम्भाषणं कुर्वन् बाइडेन् इत्यनेन उक्तं यत् वेनेजुएलादेशे नूतननिर्वाचनानां समर्थनं करोति वा इति पृष्टः "अहं करोमि" इति।
पश्चात् राष्ट्रियसुरक्षापरिषदः प्रवक्ता अवदत् यत् बाइडेन् "मदुरो इत्यस्य विषये, जुलै २८ दिनाङ्के तस्य अनैष्ठिकनिर्वाचनस्य विषये च वदति" परन्तु बाइडेन् इत्यस्य टिप्पणीं पूर्णतया न निवृत्तवान्
प्रवक्ता बोधयति यत् वेनेजुएलादेशस्य विपक्षस्य उम्मीदवारः गोन्जालेज् निर्वाचने विजयं प्राप्तवान् इति "अति स्पष्टम्" इति।
अमेरिकीराष्ट्रपतिः बाइडेन्
अमेरिकी-अधिकारिणा अनुवर्तन-वक्तव्ये उक्तं यत् अमेरिकी-सर्वकारस्य स्थितिः परिवर्तिता नास्ति तथा च अस्मिन् क्षेत्रे अधिकांशदेशैः मदुरो-महोदयेन सत्यानि निर्वाचन-अभिलेखाः प्रकाशयितुं पराजयं च स्वीकुर्वन्तु इति।
अन्तर्राष्ट्रीयसमुदायेन प्रस्तावितानां वेनेजुएलादेशस्य राजनैतिकगतिविधेः अनेकसमाधानानाम् एकः अस्ति पुनः निर्वाचनम् । परन्तु एतावता मदुरो वा तस्य विपक्षगठबन्धनविरोधिनो वा प्रस्तावानां समर्थनं न कृतवन्तः।
मदुरोः बाइडेन्-लूलायोः पुनः निर्वाचनयोजनां अङ्गीकृतवान् इति कथ्यते यत् अमेरिका-ब्राजील्-देशयोः सहभागिता विना वेनेजुएला-देशस्य निर्वाचनं निर्विवादं स्यात् इति
वेनेजुएलादेशे निर्वाचनाधिकारी भवितुम् अमेरिकादेशस्य प्रयत्नस्य अहं सर्वथा विरोधी अस्मि इति मदुरो राज्यदूरदर्शने अवदत् । “बाइडेन् इत्यस्य वचनं वेनेजुएलादेशस्य आन्तरिककार्येषु हस्तक्षेपः अस्ति।”
इदानीं वेनेजुएलादेशस्य विपक्षनेत्री मारिया कोरिन्ना मचाडो अपि बाइडेन्-लूलायोः प्रस्तावान् अङ्गीकृतवती ।
गुरुवासरे विलम्बेन अर्जेन्टिना-चिली-देशयोः संवाददातृभ्यः मचाडो-महोदयः विडियो-कॉल-माध्यमेन अवदत् यत् निर्वाचनं जातम् । "मदुरो इत्यस्मै अवश्यमेव अवगतं कर्तव्यं यत् तस्य वासस्य व्ययः प्रतिदिनं वर्धमानः अस्ति।"
नूतननिर्वाचनस्य सम्भावनायाः अतिरिक्तं ब्राजीलदेशस्य राष्ट्रपतिः लूला इत्यनेन अपि उक्तं यत् "गठबन्धनसर्वकारस्य" निर्माणं वेनेजुएलादेशस्य कृते अन्यत् सम्भाव्यं समाधानं भवितुम् अर्हति इति।
दक्षिण अमेरिकादेशस्य बृहत्तमः देशः इति नाम्ना ब्राजीलदेशस्य राष्ट्रपतिः लूला वेनेजुएलादेशस्य निर्वाचनपरिणामान् प्रभावितुं प्रयतितवान् ।
यदि मदुरो इत्यस्य राजनैतिकसामान्यबुद्धिः आसीत् तर्हि सः वेनेजुएला-देशस्य जनान् वक्तुं शक्नोति स्म, सम्भवतः नूतननिर्वाचनं कर्तुं पक्षपातपूर्णं निर्वाचनआयोगं आहूतुं शक्नोति स्म इति लूला रेडियोसाक्षात्कारे अवदत्
ब्राजीलस्य राष्ट्रपतिः अवदत् यत् सः अद्यापि मदुरो इत्यस्य मतदानस्य विजेता इति न स्वीकुर्वति तथा च मदुरो-सर्वकारेण अद्यापि घोषितानि परिणामानि अवश्यं विमोचनीयानि इति, विगतसप्ताहद्वये विश्वस्य देशेभ्यः आह्वानं प्रतिध्वनितम्।
"मदुरो जानाति यत् सः ब्राजील्-देशस्य विश्वस्य च व्याख्यां ऋणी अस्ति" इति लुला अवदत् ।
वेनेजुएलादेशे संकटस्य समाधानं प्राप्तुं प्रयत्नस्य भागरूपेण बुधवासरे लूला कोलम्बियादेशस्य राष्ट्रपतिः गुस्तावो पेट्रो च दूरभाषं कृतवन्तौ, परन्तु वार्तालापस्य विवरणं न प्रकाशितम्।
पेट्रो गुरुवासरे सामाजिकमाध्यमेषु उक्तवान् यत् वेनेजुएलादेशस्य सत्ताधारी दलं विपक्षं च अस्थायीरूपेण सत्तायाः आदानप्रदानं कर्तुं शक्नुवन्ति। एषा राजनैतिकव्यवस्था आसीत् यस्याः उपयोगं कोलम्बियादेशः २० शतके १६ वर्षाणि यावत् प्रयुक्तवान् ।
"वेनेजुएलादेशस्य राजनैतिकसमाधानं निकोलस् मदुरो इत्यस्य उपरि निर्भरं भवति, यः देशे शान्तिं समृद्धिं च आनयत्" इति पेट्रो इत्यनेन उक्तं, राजनैतिकसम्झौता सर्वोत्तमः विकल्पः अस्ति, वेनेजुएलादेशस्य जनानां उपरि निर्भरं च इति च अवदत्।
२०२२ तमे वर्षे कार्यभारं स्वीकृत्य वेनेजुएलादेशेन सह व्यापारं कूटनीतिकसम्बन्धं च पुनः स्थापितवान् पेट्रो इत्यनेन वेनेजुएलादेशे सर्वाणि प्रतिबन्धानि हृतुं अमेरिकादेशः अपि आह्वानं कृतम्
वर्तमानः वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो सफलतया पुनः निर्वाचितः इति दावान् करोति
पनामादेशस्य राष्ट्रपतिः जोस राउल् मुलिनो गुरुवासरे स्वस्य साप्ताहिकसमाचारसम्मेलने अवदत् यत् लैटिन-अमेरिका-देशस्य नेतारः अस्मिन् सप्ताहान्ते वेनेजुएला-संकटस्य विषये चर्चां करिष्यन्ति, यदा बहवः देशस्य नूतन-राष्ट्रपतिस्य उद्घाटन-समारोहे भागं ग्रहीतुं डोमिनिकन-गणराज्ये भविष्यन्ति |.
ब्राजीलस्य सिनेट् विदेशसम्बन्धसमित्याः समक्षं वदन् लुला इत्यस्य वरिष्ठः विदेशनीतिसल्लाहकारः सेल्सो अमोरिम् इत्यनेन उक्तं यत् ब्राजील् इत्यनेन वेनेजुएलादेशे नूतननिर्वाचनं कर्तुं औपचारिकरूपेण प्रस्तावः न कृतः।
सुनवायीयां रूढिवादीनां सिनेटराः लुला-सर्वकारस्य मदुरो-समर्थने दुर्बल-स्थितेः आलोचनां कृतवन्तः, ब्राजील-अधिकारिणः जेल-गतस्य वेनेजुएला-विपक्ष-नेतुः कृते किं कुर्वन्ति इति च पृष्टवन्तः
अमोरिम् इत्यनेन उक्तं यत् ब्राजील् वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासे शरणार्थिनः षट् विपक्षस्य सदस्यान् ग्रहीतुं विमानं प्रेषयितुं प्रस्तावम् अयच्छत्। यतः वेनेजुएला-देशः अर्जेन्टिना-देशेन सह सम्बन्धं विच्छिन्नवान्, तस्मात् वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य आतिथ्यं ब्राजील्-देशेन क्रियते, ब्राजील-देशस्य ध्वजं च उड्डीयते ।
२९ जुलै दिनाङ्के वेनेजुएलादेशस्य निर्वाचनाधिकारिणः घोषितवन्तः यत् मदुरो ५१% मतं प्राप्तवान्, पुनः निर्वाचनस्य योग्यः च । परन्तु सर्वाणि मतदानानि अद्यापि न प्रकाशितानि। परन्तु सार्वजनिकजालस्थलेषु प्रकाशितविपक्षस्य गणनासु गोन्जालेज् ६७% मतं प्राप्तवान् इति दृश्यते ।
वेनेजुएला-देशः उत्तर-दक्षिण-अमेरिका-देशे अमेरिका-देशात् समुद्रस्य पारं स्थितः अस्ति ।
अग्रे पठनीयम् : १.
अग्रे पठनीयम् : १.