2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता लियू बोयङ्ग्] इजरायलस्य टाइम्स् इत्यादिभिः विदेशीयमाध्यमैः १५ दिनाङ्के ज्ञापितं यत् व्हाइट हाउस् इत्यनेन "पश्चिमतटग्रामे इजरायल-आवासिनः कारं दहन्ति" इत्यादीनां हिंसककार्याणां निन्दां कृतम्
टाइम्स् आफ् इजरायल् इति पत्रिकायाः समाचारः अस्ति यत् व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः प्रवक्ता मीडियासञ्चारमाध्यमेभ्यः विज्ञप्तौ उक्तवान् यत् "पश्चिमतटे इजरायल-आवासिनां प्यालेस्टिनी-नागरिकाणां उपरि आक्रमणानि अस्वीकार्यं, तेषां निवारणं करणीयम्" इति “इजरायल-सर्वकारेण सर्वेषां समुदायानाम् विनाशात् रक्षणार्थं पदानि ग्रहीतव्यानि, यत्र हस्तक्षेपं कृत्वा एतस्याः हिंसायाः निवारणं कृत्वा अत्याचारं कुर्वतां सर्वेषां उत्तरदायित्वं करणीयम्” इति वक्तव्ये उक्तम्
इजरायलस्य "जेरुसलम पोस्ट्" इत्यस्य १५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं उपर्युक्तघटनायाः विषये इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन एतस्याः समस्यायाः समाधानार्थं सामाजिकमाध्यमेषु पोस्ट् कृता
टाइम्स् आफ् इजरायल् इत्यादिमाध्यमानां समाचारानुसारं १५ अगस्तदिनाङ्के स्थानीयसमये दर्जनशः इजरायल-आवासिनः उत्तरपश्चिमतटस्य जिट्-ग्रामे प्रवेशं कृत्वा न्यूनातिन्यूनं चत्वारि गृहाणि षट् काराः च अग्निप्रहारं कृतवन्तः प्यालेस्टिनी-स्वास्थ्य-अधिकारिणः अवदन् यत् इजरायल-आवासिभिः एकः स्थानीयः प्यालेस्टिनी-देशीयः गोलिकाभिः हतः, अन्यः अपि गम्भीररूपेण घातितः अभवत् ।