चीनीयकम्पनी अति-द्रुत-चार्जिंग-बैटरी-विकासं करोति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तःअगस्तमासस्य १४ दिनाङ्के ब्रिटिश-"डेली टेलिग्राफ्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं टेस्ला-कम्पन्योः चीनदेशस्य एकः प्रतियोगी विश्वस्य द्रुततमं चार्जं करणीयं विद्युत्वाहनस्य बैटरी विकसितवान् इति दावान् अकरोत्
जीली इत्यनेन समर्थितः चीनीयः निर्माता जिक्री इत्यनेन उक्तं यत् सः स्वस्य नूतनस्य ००७ सेडान् इत्यस्य बैटरी १०.५ निमेषेषु १०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्नोति।
रिपोर्ट्-पत्राणि वदन्ति यत् बैटरी-प्रौद्योगिक्याः उन्नयनेन चालकानां तथाकथित- "रेन्ज-चिन्ता"-निवारणे सहायता भविष्यति - यत् ईंधन-वाहनात् विद्युत्-वाहनेषु परिवर्तनं बाधकं महत्त्वपूर्णं कारकं जातम् अस्ति
जिक्रिप्टन् नूतनप्रकारस्य बैटरी-इत्यस्य उपयोगेन द्रुतगतिना वर्धमानानाम् चीनीय-स्टार्टअप-संस्थासु अन्यतमः अस्ति, यत् लिथियम-लोह-फॉस्फेट्-बैटरी अस्ति, यत् अद्यत्वे विद्युत्-कार-मध्ये सामान्यतया प्रयुक्तानां बैटरीणां अपेक्षया बहु शीघ्रं चार्जं करोति लिथियम-लोह-फॉस्फेट्-बैटरी-संशोधन-विकासयोः चीन-देशस्य प्रायः एकाधिकारः अस्ति ।
जिक्रिप्टन् इत्यनेन उक्तं यत् द्रुततमं चार्जिंग्-वेगं प्राप्तुं कम्पनीयाः अति-द्रुत-चार्जिंग-स्थानकानाम् उपयोगः आवश्यकः अस्ति । कम्पनी चीनदेशे ५०० तः अधिकाः अल्ट्रा-फास्ट् चार्जिंग्-स्थानकानि उद्घाटितवती अस्ति, अस्मिन् वर्षे अन्ते यावत् संख्यां दुगुणं कर्तुं योजनां कृतवती अस्ति ।
पाश्चात्यजगति विद्युत्वाहनानां विक्रयणं स्थगितम् अस्ति तस्मिन् काले नूतनं बैटरीप्रौद्योगिकी प्रारब्धम् इति अपि प्रतिवेदने उक्तम्।
समग्रतया २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकविद्युत्वाहनविक्रयः २०% वर्धते, प्रायः ७० लक्षं यूनिट् यावत् भविष्यति इति मार्केट् रिसर्च फर्म रोमोसिन् इत्यस्य सूचना अस्ति परन्तु अस्याः वृद्धेः अधिकांशः चीनविपणेन चालितः आसीत्, यतः यूरोपे विक्रयः केवलं प्रायः १% एव वर्धितः । (संकलित/Xu Yanhong) २.
एप्रिल-मासस्य २५ दिनाङ्के बीजिंग-नगरस्य चीन-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रस्य शुन्यी-मण्डपे आयोजिते २०२४ तमे वर्षे बीजिंग-नगरस्य वाहनप्रदर्शने आगन्तुकाः जिक्रिप्टन्-मोटर्स्-संस्थायाः विमोचितं नूतनं जिक्रिप्टन्-मिक्स-माडलं दृष्टवन्तः (सिन्हुआ न्यूज एजेन्सी)