समाचारं

बन्नी रिसर्च इन्स्टिट्यूट् गुणवत्तानिरीक्षणकेन्द्रं विशालदत्तांशैः उद्योगविकासं चालयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"२०२१ तमे वर्षे ३०,५५८ उत्पादानाम् परीक्षणं कृतम्, भौतिक-रासायनिक-प्रदर्शन-वस्तूनाम् १०४,३१६ वारं परीक्षणं कृतम्; २०२२ तमे वर्षे २६,१६८ उत्पादानाम् बैच-परीक्षणं कृतम्, भौतिक-रासायनिक-प्रदर्शन-वस्तूनाम् ९९,४५३ वारं परीक्षणं कृतम्; २०२३ तमे वर्षे २५,३३२ उत्पादानाम् बैच-परीक्षा कृता परीक्षणं कृतम्, तथा च भौतिक-रासायनिक-प्रदर्शन-वस्तूनाम् १०८,९५४ वारं परीक्षणं कृतम्..." This The group data is the best interpretation of the testing capabilities of the Rabbit Baby Research Institute's Quality Inspection Center.
खरगोशशिशुसंशोधनसंस्थायाः परीक्षणकेन्द्रं सर्वदा "गुणवत्ता उद्यमस्य स्थायिजीवनशक्तिः" इति मूलसंकल्पनायां केन्द्रितम् अस्ति वैज्ञानिकं कठोरपरीक्षणप्रयोगाः च। प्लाईवुड, ब्लॉकबोर्ड, कणफलकात् आरभ्य गर्भित-फिल्म-कागद-मुखीकृत-कृत्रिम-पटलपर्यन्तं, एज-बैण्डिंग-पट्टिकाभ्यः धातु-भागेभ्यः यावत्, परीक्षण-केन्द्रस्य परीक्षण-व्याप्ति-मध्ये कच्चा मालम्, अर्ध-समाप्त-उत्पादाः, समाप्त-उत्पादाः च अन्ये कृत्रिम-पैनल-उद्योग-शृङ्खला-उत्पादाः च समाविष्टाः सन्ति formaldehyde release गुणवत्ता, हल्के वर्णस्य स्थिरता, छिलकाप्रतिरोधः, धातुहस्तस्य जंगप्रतिरोधः अन्ये च मापदण्डाः अनेकक्षेत्रेषु उत्पादस्य व्यापकगुणवत्तानियन्त्रणस्य सशक्तं गारण्टीं प्रददति।
खरगोशशिशुसंशोधनसंस्थायाः गुणवत्तानिरीक्षणकेन्द्रं, यस्य व्यापकपरीक्षणव्याप्तिः, विशालसंख्याकाः परीक्षणाः, राष्ट्रियसीएनएएसद्वारा मान्यताप्राप्ताः व्यावसायिकपरीक्षणशक्तिः च सन्ति, न केवलं खरगोशशिशुस्य उत्पादानाम् गुणवत्तायाः कृते ठोसरक्षारेखां निर्माति, अपितु तस्मिन् योगदानं अपि ददाति सम्पूर्णस्य उद्योगस्य स्वस्थविकासः। बन्नी रिसर्च इन्स्टिट्यूट् इत्यस्य गुणवत्तानिरीक्षणकेन्द्रं केवलं परीक्षणं अभिलेखनं च न करोति, अपितु बहुमूल्यं सूचनां प्रतिमानं च निष्कासयितुं निरीक्षणदत्तांशस्य गहनखननं विश्लेषणं च करोति। एते बहुमूल्याः आँकडासंसाधनाः कृत्रिमपटलमानकानां निर्माणे पुनरीक्षणे च उद्योगस्य कृते महत्त्वपूर्णां भूमिकां निर्वहन्ति । घरेलुविदेशीयमानकानां मध्ये भेदानाम् तुलनां कृत्वा तथा च विपण्यमाङ्गस्य उपभोक्तृचिन्तानां च विश्लेषणं कृत्वा वयं मानकनिर्माणस्य पुनरीक्षणस्य च दिशां केन्द्रीकरणं च अधिकसटीकरूपेण ग्रहीतुं शक्नुमः, उद्योगमानकानां निरन्तरसुधारं सुधारं च प्रवर्धयितुं शक्नुमः।
खरगोशशिशुसंशोधनसंस्थायाः गुणवत्तानिरीक्षणकेन्द्रस्य विशालपरीक्षणदत्तांशकोषः न केवलं खरगोशशिशुस्य उत्पादानाम् समग्रगुणवत्तास्तरं प्रतिबिम्बयति, अपितु खरगोशशिशुं उद्योगप्रवृत्तिषु गहनदृष्टिप्राप्त्यर्थं सम्भाव्यगुणवत्तासमस्यानां पहिचानाय च ठोसदत्तांशमूलं प्रदाति। भविष्ये परीक्षणदत्तांशस्य निरन्तरसञ्चयेन विश्लेषणक्षमतासु सुधारेन च बन्नी उद्योगे अधिकमहत्त्वपूर्णां भूमिकां निर्वहति तथा च उद्योगस्य अधिकमानकीकृते, कुशलतया, स्थायिदिशि विकासाय च नेतृत्वं करिष्यति।
प्रतिवेदन/प्रतिक्रिया