2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय एसोसिएटेड प्रेस, 16 अगस्त (सम्पादक हू जियारोंग)यथा केचन अन्तर्जालकम्पनयः गतरात्रौ द्वितीयत्रिमासिकप्रदर्शनस्य उत्तमप्रतिवेदनानि अथवा भविष्यस्य सम्भावनाः घोषितवन्तः, तथैव बाजारविश्वासः महत्त्वपूर्णतया वर्धितः, विशेषतः जेडी ग्रुप्-एसडब्ल्यू (09618.एचके) तथा अलीबाबा-एसडब्ल्यू (09988.एचके) इत्येतयोः शेयरमूल्येषु पुनर्प्राप्तिः अभवत् .
एतेन प्रदर्शनेन सम्पूर्णस्य प्रौद्योगिकीसूचकाङ्कस्य सुदृढीकरणं अपि अभवत् । मध्याह्नसमाप्तिपर्यन्तं सूचकाङ्कः २.१४% वर्धमानः ३४५६.७३ बिन्दुषु समाप्तः । अस्मिन् एव काले हैङ्ग सेङ्ग सूचकाङ्कः, राज्यस्वामित्वयुक्तः उद्यमसूचकाङ्कः च क्रमशः १.६८%, १.९०% च वर्धिताः, १७३९६.२६ अंकाः ६१४९.६९ अंकाः च समाप्ताः
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे JD.com Group इत्यस्य राजस्वं २९१.४ अरब युआन् यावत् अभवत्, येन वर्षे वर्षे १.२% वृद्धिः अभवत् । यत् अधिकं आश्चर्यजनकं तत् अस्ति यत् तस्य Non-GAAP (non-GAAP) शुद्धलाभः १४.५ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६९.०% महत्त्वपूर्णं वृद्धिः अभवत् ।
सिटीग्रुप्, जेफरीज इत्यादीनां संस्थानां JD.com इत्यस्य कार्यप्रदर्शनस्य विषये सकारात्मकाः टिप्पण्याः कृताः सन्ति तथा च अपेक्षां कुर्वन्ति यत् यदि ट्रेड-इन नीतिः अपेक्षितापेक्षया शीघ्रं कार्यान्वितः भवति तर्हि JD.com इत्यस्य स्टॉकमूल्ये अपि सकारात्मकः प्रभावः भविष्यति।
अलीबाबा २०२५ वित्तवर्षस्य प्रथमत्रिमासे (२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं) २४३.२३६ अरब युआन् राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् । यद्यपि शुद्धलाभः वर्षे वर्षे न्यूनः अभवत् तथापि कम्पनी अर्जनसम्मेलने सकारात्मकं संकेतं प्रकाशितवती अगस्तमासस्य अन्ते हाङ्गकाङ्गस्य प्राथमिकसूचीरूपान्तरणं सम्पन्नं कर्तुं शक्नोति, तथा च अपेक्षा अस्ति यत् अधिकांशव्यापाराः क्रमेण ब्रेकइवेन्-इन्-इत्येतत् प्राप्नुयुः अग्रिम १-२ वर्षाणि ।
अन्तर्जाल-समूहस्य निरन्तरं पुनः क्रयणं विपण्यस्य ध्यानं निरन्तरं आकर्षयति
प्रदर्शनं वर्धयितुं अतिरिक्तं अन्तर्जालकम्पनीनां भागपुनर्क्रयणक्रियाकलापाः अपि विपण्यस्य ध्यानस्य केन्द्रबिन्दुः अभवन् । अलीबाबा इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे ६१३ मिलियनं साधारणं भागं पुनः क्रेतुं ५.८ अरब अमेरिकीडॉलर् निवेशः कृतः, तस्य बकाया भागानां संख्या च त्रैमासिकस्य कालखण्डे शुद्ध ४४५ मिलियन भागैः न्यूनीकृता, येन कम्पनीयाः स्वस्य मूल्यस्य, भविष्ये विश्वासस्य च स्वीकारः दृश्यते
आँकडानुसारं अलीबाबा इत्यनेन वित्तवर्षे २०२४ तमे वर्षे कुलम् १२.५ अरब अमेरिकी-डॉलर्-रूप्यकाणां निवेशः कृतः, तस्य स्केलः चीनीय-अवधारणा-समूहेषु शीर्षस्थाने अस्ति
टेनसेण्ट् होल्डिङ्ग्स् इत्यस्य पुनर्क्रयणकार्याणि अपि दृष्टिगोचराः सन्ति . कम्पनीयाः मुख्यकार्यकारी मा हुआटेङ्ग् इत्यनेन पुनः एतत् बोधितं यत् कम्पनी २०२४ तमे वर्षे १०० अरब हाङ्गकाङ्ग-डॉलर्-अधिकस्य शेयर-पुनर्क्रयण-योजनां करिष्यति, तथैव लाभांश-वितरणं वर्धयिष्यति, एआइ-प्रौद्योगिक्यां, मञ्चसुधारस्य, उच्च-मूल्यस्य उत्पादनस्य च निवेशं निरन्तरं करिष्यति विषयः।
अन्तर्जाल-समूहस्य कृते शेयर-पुनर्क्रयण-रणनीतयः प्रायः स्टॉक-मूल्येषु सकारात्मकं प्रभावं जनयन्ति । यदा कम्पनी भागं पुनः क्रीणाति तदा सा विपण्यं प्रति संकेतं प्रेषयति यत् कम्पनीप्रबन्धनस्य मतं यत् तस्याः स्टॉकस्य मूल्यं न्यूनम् अस्ति, येन निवेशकानां विश्वासः वर्धयितुं शक्यते तथा च सम्भाव्यतया तस्य स्टॉकमूल्यं वर्धयितुं शक्यते