2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के नण्डुनगरस्य एकः संवाददाता कोलम्बियादेशे चीनदेशस्य दूतावासात् ज्ञातवान् यत् अधुना कोलम्बियादेशस्य केषुचित् नगरेषु सुरक्षा दुर्बलतां प्राप्नोति, चीनीयनागरिकाणां कृते समये समये लुण्ठनं लुण्ठनं च भवति, येन तत्र सम्बद्धानां पक्षानां महती आर्थिकहानिः भवति एतेषु बहवः प्रकरणाः सन्ति यत्र चीनीयनागरिकाः स्थानीयतया "मित्रान्" मिलित्वा स्वनिवासस्थानेषु आमन्त्रयित्वा स्तब्धाः, लुण्ठिताः च अभवन्
स्थानीयसमये जुलैमासस्य २३ दिनाङ्के प्रातःकाले षट् लुटेराः पुलिस-अधिकारिणः, कूरियर-कम्पनी-कर्मचारिणां च अभिनयं कृत्वा कोलम्बिया-देशस्य आभूषण-भण्डारं लुण्ठितवन्तः
कोलम्बियादेशे चीनदेशस्य दूतावासेन अद्यैव एकं वक्तव्यं प्रकाशितं यत् अद्यैव कोलम्बियादेशस्य केषुचित् नगरेषु सुरक्षास्थितिः अस्थिरः अस्ति, चीनीयनागरिकाणां कृते समये समये लुण्ठनं लुण्ठनं च भवति, तत्र सम्बद्धानां पक्षानां महती आर्थिकहानिः अभवत् एतेषु बहवः प्रकरणाः सन्ति यत्र चीनीयनागरिकाः स्थानीयतया "मित्रान्" मिलित्वा स्वनिवासस्थानेषु आमन्त्रयित्वा स्तब्धाः, लुण्ठिताः च अभवन् दूतावासः चीनदेशस्य नागरिकान् स्मारयति यत् ते कोलम्बियादेशे स्थित्वा स्वस्य सुरक्षाजागरूकतां वर्धयन्तु तथा च मित्राणि ऑनलाइन अथवा अफलाइन् कृत्वा सावधानाः भवेयुः। यदि भवन्तः कस्यचित् अपरिचितस्य सम्मुखीभवन्ति यः वार्तालापं प्रहारयितुं वा उष्णतया आमन्त्रयति वा तर्हि अत्यन्तं सतर्कः अवश्यं भवन्तु, अज्ञातस्रोतानां पेयानां वा भोजनस्य वा विषये सावधानाः भवन्तु, अपरिचितजनाः स्वनिवासस्थाने, होटेल-कक्षे इत्यादिषु सहजतया न आनयन्तु .
नण्डु-सञ्चारकर्तृभिः अवलोकितं यत् कतिपयेभ्यः मासेभ्यः पूर्वं दूतावासेन अपि एकं वक्तव्यं प्रकाशितं यत् कोलम्बियादेशस्य केचन क्षेत्राणि विशेषतः पास्टो-इपिआलेस्-इत्येतयोः सीमानगराणि तथा च कोलम्बिया-इक्वाडोरयोः मध्ये अन्येषु स्थानेषु अद्यैव दुर्बलसुरक्षायाः पीडिताः सन्ति, चीनदेशस्य नागरिकाः च सम्मुखीभवन्ति इति अनेकाः चोरीः इत्यादयः दुष्टाः जनसुरक्षाघटनानि, तत्र सम्बद्धानां पक्षानाम् आर्थिकहानिः महती अभवत् । तदतिरिक्तं अधुना एव दूतावासेन चीनदेशस्य नागरिकानां साहाय्यार्थं बहवः अनुरोधाः प्राप्ताः येषां प्रवेशनिर्गमः अवरुद्धः आसीत् ।
दूतावासेन अद्यतनं नित्यं सुरक्षास्मरणं स्थानीयसमाजस्य दुर्बलजनसुरक्षायाः वर्तमानस्थितिं प्रतिबिम्बयति। स्थानीयसमये जुलैमासस्य २३ दिनाङ्के प्रातःकाले षट् लुटेराः पुलिस-अधिकारिणः, कूरियर-कम्पनी-कर्मचारिणां च अभिनयं कृत्वा कोलम्बिया-देशस्य आभूषण-भण्डारं लुण्ठितवन्तः १० जुलै दिनाङ्के अपराह्णे स्थानीयसमये कोलम्बियादेशस्य उपराष्ट्रपतिमार्केजस्य मोटरकेडस्य गोलीकाण्डं काउकाप्रान्ते अभवत् । जूनमासस्य २१ दिनाङ्के स्थानीयसमये कोलम्बियादेशस्य नारिनोप्रान्ते कारबम्बप्रहारः अभवत्, यस्मिन् द्वौ नागरिकौ, एकः पुलिसकर्मचारी च मृतौ, अन्ये नव जनाः च घातिताः
रिपोर्ट्ड् : नंदु रिपोर्टर लिआङ्ग लिङ्गफेई