समाचारं

यूएडब्ल्यू-समर्थकः हैरिस् ट्रम्प-मस्क-योः विरुद्धं मुकदमान् अकरोत् यत् तौ "श्रमिकान् भयभीतान् धमकीकृत्य" प्रयतन्ते इति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jiemian समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

मंगलवासरे (अगस्तस्य १३, २०२४) स्थानीयसमये संयुक्तवाहनकार्यकर्तृभिः (UAW) सामाजिकमञ्चे X इत्यत्र उक्तं यत् सः डोनाल्ड ट्रम्पस्य एलोन् मस्कस्य च विरुद्धं राष्ट्रियश्रमसम्बन्धमण्डले (NLRB) आरोपं दास्यति , रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य अभ्यर्थी तथा टेस्ला-सीईओ "श्रमिकान् भयभीतान् धमकीकृत्य" प्रयतन्ते स्म ।

ततः पूर्वं अगस्तमासस्य १२ दिनाङ्के सायंकाले एलोन् मस्कः अमेरिकीराष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन सह सामाजिकमाध्यममञ्चे X इत्यत्र लाइव् साक्षात्कारं कृतवान् । यूएडब्ल्यू इत्यनेन स्वस्य पोस्ट् मध्ये लाइव् प्रसारणं "विसंगतं वार्तालापम्" इति वर्णितम् । यूएडब्ल्यू इत्यनेन अवलोकितं यत् वार्तालापस्य समये ट्रम्पः मस्कं प्रति अवदत् यत् "मया दृष्टं यत् भवता कथं कृतम्। भवान् अन्तः गत्वा अवदत् यत् 'किं भवान् राजीनामा दातुम् इच्छति?' हड़तालं कृतवान्, भवान् अवदत्, 'इदं कुशलम्, यूयं सर्वे गन्तुं शक्नुवन्ति।'" मस्कः ट्विट्टर्-अधिकारस्य क्षणान्तरे एव स्वस्य कर्मचारिणां प्रायः अर्धं परिच्छेदं कृतवान् इति कथ्यते।

एतादृशानां वार्तालापानां कारणेन यूएडब्ल्यू अध्यक्षः शौन् फेन् ट्रम्पं "स्कैब्" इति उक्तवान् । संघीयकायदानानुसारं श्रमिकान् हड़तालं कृत्वा निष्कासयितुं न शक्यन्ते इति यूएडब्ल्यू-संस्थायाः तर्कः आसीत् । राष्ट्रियश्रमसम्बन्धकानूनस्य अन्तर्गतं श्रमिकाणां हड़तालं कृत्वा निष्कासनस्य धमकी अपि अवैधम् अस्ति। शौन् फेन् अवदत् यत् – “डोनाल्ड ट्रम्पः सर्वदा श्रमिकाणां स्वस्य कृते स्थातुं विरुद्धः आसीत्, सः च सदैव एलोन् मस्क इत्यादीनां अरबपतिनां पक्षं कृतवान्, यः सुपर पीएसी सुपर पीएसी इत्यस्मै मासिकं प्रतिवेदनं प्रेषयति, यत् संस्थायाः कृते प्रत्याशिनां कृते प्रचारनिधिं संग्रहयति वितरति च सार्वजनिककार्यालये, तस्य निर्वाचितत्वे सहायतार्थं ४५ मिलियन डॉलरं दानं कृतवान् ट्रम्पः मस्कः च इच्छन्ति यत् श्रमिकवर्गः उपविश्य मौनं करोतु, यस्य ते मुक्ततया उपहासं कुर्वन्ति "शॉन् फेन् अपि स्वस्य स्थितिं विना संकोचम् प्रकटितवान्: "एतत् घृणितम्, अवैधम्, तथा च एतयोः विदूषकयोः सम्पूर्णतया अपेक्षितम्” इति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य मिशिगननगरे डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस्, उपराष्ट्रपतिपदस्य उम्मीदवारः टिम वाल्ज् च यूएडब्ल्यू ऑटो वर्कर्स् यूनियन अध्याय ९०० इत्यस्य प्रचारसभायां भागं गृहीतवन्तौ (चित्रस्य स्रोतः : Visual China)

आधिकारिकजालस्थलस्य अनुसारं यूएडब्ल्यू "उत्तर-अमेरिकादेशस्य बृहत्तमेषु विविधेषु च संघेषु अन्यतमः" अस्ति, यत्र संयुक्तराज्यसंस्था, कनाडा, प्वेर्टोरिकोदेशेषु ४,००,००० तः अधिकाः सक्रियसदस्याः, ५८०,००० तः अधिकाः सेवानिवृत्तसदस्याः च सन्ति, ६०० तः अधिकाः स्थानीयाः च सन्ति संघाः । समाचारानुसारं यूएडब्ल्यू इत्यनेन २०२३ तमस्य वर्षस्य शरदऋतौ डेट्रोइट्-नगरस्य त्रयाणां प्रमुखानां वाहननिर्मातृणां जनरल् मोटर्स्, फोर्ड्, स्टेलाण्टिस् इत्येतयोः विरुद्धं प्रहारः आरब्धः, यत् षट् सप्ताहान् यावत् चलितवान्, तस्य समाप्तिः च त्रयः प्रमुखाः वाहननिर्मातारः रियायतं दत्तवन्तः सीबीएस-संस्थायाः सूचना अस्ति यत् यूएडब्ल्यू-संस्था टेस्ला-कर्मचारिणः संगठितुं प्रयतते । UAW आधिकारिकजालस्थले अधुना एव अगस्तमासस्य १४ दिनाङ्के एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् सा "दशकेषु महत्त्वाकांक्षिणीं राजनैतिकयोजनां प्रारभते" तथा च हैरिस् इत्यस्य संयुक्तराज्यसंस्थायाः अग्रिमराष्ट्रपतिरूपेण निर्वाचनस्य पूर्णतया समर्थनं करोति

अन्वेषणेन ज्ञातं यत् मस्कः २०१८ तमे वर्षे यूएडब्ल्यू इत्यस्य विषये पोस्ट् कृतवान् यत्, "यूएडब्ल्यू इत्यस्य 'भ्रष्टाचारस्य' च अन्वेषणेन दीर्घा पठनसूची भविष्यति। एतत् 'महानम्' संस्था अस्ति अस्मिन् समये यूएडब्ल्यू इत्यस्य टिप्पण्याः प्रतिक्रियारूपेण। मस्कः उत्तरे अवदत् यत् "पूर्वद्वयं यूएडब्ल्यू अध्यक्षद्वयं घूसस्य भ्रष्टाचारस्य च कारणेन कारागारं गतः। नवीनतमवार्तानुसारं इदं प्रतीयते यत् अयं व्यक्तिः (शॉन फेन् इत्यस्य उल्लेखं कृत्वा) तेषां सह सम्मिलितः भविष्यति The Trump campaign team spoke Journalist Brian Hughes call! ट्रम्पस्य विरुद्धं आरोपाः अमेरिकनकार्यकर्तृषु पूर्वराष्ट्रपतिस्य समर्थनं क्षीणं कर्तुं निर्मितं "निर्लज्जराजनैतिकं स्टन्ट्" इति।

गार्जियन-पत्रिकायाः ​​अनुसारं मस्कः पूर्वं एक्स-विषये प्रासंगिकानि टिप्पण्यानि कृत्वा भर्त्सितः अस्ति । २०२१ तमे वर्षे राष्ट्रियश्रमसम्बन्धमण्डलेन (NLRB) मस्क इत्यनेन संघस्य आयोजनं कर्तुं प्रयतमानानां श्रमिकाणां कृते धमकीकृतं ट्वीट् विलोपयितुं आदेशः दत्तः यत् एतत् ट्वीट् संघीयश्रमकानूनस्य उल्लङ्घनं करोति इति, मस्कः च तस्य निर्णयस्य अपीलं कृतवान् परन्तु पृथक् प्रकरणे सः श्रमकानूनस्य उल्लङ्घनस्य विरुद्धं तर्कं उत्थापितवान् यत् एनएलआरबी असंवैधानिकम् इति तर्कयति स्म । ट्रम्पः तु चिरकालात् संघानां विरोधं कृतवान्, प्रथमं राष्ट्रपतिपदं च श्रमिकानाम् अधिकारानां न्यूनीकरणेन व्यतीतवान् ।