2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तं भग्नवती पाश्चात्त्याधिकारिणः अस्य कार्यस्य समर्थनं प्रकटितवन्तः परन्तु पूर्वज्ञानं वा संलग्नतां वा अङ्गीकृतवन्तः । सम्प्रति कुर्स्क्-प्रान्तेन आपत्कालस्य घोषणा कृता अस्ति ।
रूसीपत्रिकायाः "इज्वेस्टिया" इत्यनेन १६ अगस्तदिनाङ्के स्थानीयसमये प्रकाशितस्य साक्षात्कारप्रतिवेदने रूसीराष्ट्रपतिसहायकः रूसीसङ्घस्य सुरक्षापरिषदः पूर्वसचिवः च पत्रुशेवः अवदत् यत् युक्रेनदेशस्य सेना सहकारेण कुर्स्कक्षेत्रे प्रवेशं कृतवती of NATO and the West नाटो-सङ्घस्य समर्थनम् ।
पुटिन्-पत्रुशेवयोः सञ्चिकाचित्रम्
"पश्चिमः एव आपराधिकजन्टा-सङ्घं युक्रेन-देशस्य शिरसि स्थापितवान् । नाटो-देशाः कीव-देशाय शस्त्राणि सैन्य-प्रशिक्षकाः च प्रदत्तवन्तः, निरन्तरं गुप्तचर-सूचनाः प्रदत्तवन्तः, नव-नाजी-जनानाम् कार्याणि च नियन्त्रयन्ति स्म । कुर्स्क-क्षेत्रे एतत् अभियानं अपि participation of NATO and Western intelligence services "एतत् आपराधिकं कार्यं कीवनगरे नवनाजीशासनस्य अपरिहार्यपतनस्य पूर्वाभासं प्रेरितम् आसीत्
बहुवर्षेभ्यः रूसीसङ्घस्य सुरक्षापरिषदः नेतृत्वं कृतवान् अधुना राष्ट्रियसमुद्रीनीतेः प्रभारी राष्ट्रपतिसहायकः च पत्रुशेवः मन्यते यत् कुर्स्कक्षेत्रे युक्रेनसैन्यस्य कार्याणि न गृहीतवान् इति अमेरिकीनेतुः कथनं असङ्गतम् अस्ति with the reality.ते प्रायः एकं वदन्ति अपरं च कुर्वन्ति।
पत्रुशेवः अवदत् यत् – “सम्प्रति युक्रेनदेशस्य निवासिनः अमेरिकादेशस्य हिताय दुःखं प्राप्नुवन्ति, येन युक्रेनदेशः देशात् रूसविरोधी सैन्यपरियोजनारूपेण परिणतः अस्ति तस्य प्रदेशः सर्वाणि पूर्वापेक्षाणि सृजति, यत्र केचन अमेरिकी-सहयोगिनः चिरकालात् लोभितवन्तः क्षेत्रस्य सः भागः अपि अस्ति” इति ।
युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन्
विडियो स्क्रीनशॉट् : १५ अगस्तदिनाङ्के स्थानीयसमये रूसदेशस्य कुर्स्क-राज्ये रूस-युक्रेनयोः मध्ये द्वन्द्वः निरन्तरं जातः । ThePaper Image
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसदेशस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये सुरक्षासमागमं कृतवान् । सः अवदत् यत् युक्रेनदेशः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते, परन्तु नागरिकानां उपरि आक्रमणं कुर्वन्त्याः सर्वकारेण सह वार्तालापस्य कोऽपि अर्थः नास्ति। सः अवदत् यत् रूसी रक्षामन्त्रालयस्य सम्मुखे प्राथमिकं कार्यं रूसीक्षेत्रात् शत्रुं बहिः निष्कासयितुं सीमानां विश्वसनीयरूपेण रक्षणं च सुनिश्चितं करणीयम्।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अगस्तमासस्य १४ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आतङ्कवादी आक्रमणं कृतम्, यस्य परिणामेण द्वयोः पक्षयोः मध्ये शान्तिवार्ता दीर्घकालं यावत् स्थगितम् अभवत्।
अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की रूसदेशस्य कुर्स्क्-प्रान्तस्य सीमान्तनगरं सुजा-नगरं कब्जाकृतवान् इति घोषितवान् । युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसस्य ११५० वर्गकिलोमीटर् क्षेत्रं ८२ बस्तयः च नियन्त्रितवती अस्ति। तस्मिन् एव दिने युक्रेन-समाचार-संस्थायाः वार्ता उद्धृता यत् युक्रेन-विशेषसेनाभिः कुर्स्क-क्षेत्रे १०२ रूसीसैनिकाः गृहीताः ।
अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये रूसी रक्षामन्त्री सल्लाहकारः इल्नित्स्की इत्यनेन उक्तं यत् पाश्चात्यगुप्तसेवानां आज्ञानुसारं समन्वयेन च युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रान्तस्य आक्रमणं कृतवती अत्यन्तं तनावपूर्णं क्षेत्रीयस्थितिं दृष्ट्वा रूसस्य आपत्कालीनस्थितिमन्त्रालयेन १५ दिनाङ्के घोषितं यत् कुर्स्क् ओब्लास्ट् इत्यस्य समीपे स्थितः बेल्गोरोड् ओब्लास्ट् संघीयस्तरीयः आपत्कालः प्रविष्टः अस्ति।
तस्मिन् एव दिने रूसी-टास्-समाचार-संस्थायाः प्रतिवेदनानुसारं रूस-रक्षामन्त्रालयेन उक्तं यत् कुर्स्क-प्रदेशस्य सीमाक्षेत्रे ९५०० तः अधिकाः निवासिनः अस्थायीवासस्थानेषु स्थापिताः सन्ति, अधिकांशः निवासिनः च अत्र सन्ति सुरक्षिता स्थितिः । १५ दिनाङ्के रूसीसेना कुर्स्क्-प्रदेशस्य क्रुपेट्स्-ग्रामस्य नियन्त्रणं पुनः प्राप्तवती, बहुदिशाभ्यः शत्रु-आक्रमणानि प्रतिहत्य, एकस्मिन् दिने ३४० तः अधिकाः शत्रुसैनिकाः, १९ बख्रिष्टवाहनानि, अन्ये च शस्त्राणि, उपकरणानि च निर्मूलितवती
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।