2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क् रिपोर्ट्] एजेन्स फ्रान्स-प्रेस् इत्यादिभिः माध्यमैः १६ दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं इजरायल्-देशेन घोषितं यत् सः पश्चिमतटस्य बेथलेहेम-नगरस्य समीपे नूतनं यहूदी-बस्तीं निर्मास्यति, यत्र यूनेस्को-संस्थायाः विश्वसांस्कृतिकविरासतरूपेण सूचीकृतः क्षेत्रः अपि अस्ति तस्य प्रतिक्रियारूपेण अमेरिकीविदेशविभागेन १५ तमे स्थानीयसमये तस्य निन्दा कृता ।
अमेरिकीविदेशविभागस्य लोगो, आँकडानक्शा, स्रोतः: विदेशीयमाध्यमाः
एजेन्स फ्रान्स-प्रेस् इत्यनेन ज्ञापितं यत् अमेरिकीविदेशविभागस्य मुख्योपप्रवक्ता पटेलः १५ तमे स्थानीयसमये पत्रकारसम्मेलने अवदत् यत् “प्रत्येकं नूतनं निपटनं प्यालेस्टिनी-आर्थिक-विकासं, आवागमन-स्वतन्त्रतां च बाधयिष्यति, तथा च ‘द्वि-राज्य-समाधानस्य’ व्यवहार्यतां क्षीणं करिष्यति । . सेक्स"। "अस्माकं मतं यत् एतत् अन्तर्राष्ट्रीयन्यायेन सह असङ्गतम् अस्ति तथा च पश्चिमतटे बस्तीनिर्माणस्य उन्नतिं कर्तुं वयं निश्चितरूपेण विरोधिनः स्मः" इति सः अजोडत्।
इजरायलस्य मीडिया-समाचारस्य उद्धृत्य सिन्हुआ-समाचार-संस्थायाः अनुसारं पश्चिमतटे इजरायलस्य "नागरिक-प्रशासनेन" १४ दिनाङ्के घोषितं यत् सः जेरुसलेम-नगरात् दक्षिणदिशि प्रायः ६० हेक्टेर्-परिमितं नूतनं यहूदी-बस्तीं निर्मास्यति इति नूतनानां बस्तीनां निर्माणात् पूर्वं योजनायाः निर्माणस्य च अनुमतिः आवश्यकी भवति, एषा प्रक्रिया प्रायः कतिपयवर्षेभ्यः यावत् भवति । नूतनवस्तीयाः योजनाकृते क्षेत्रे ऐतिहासिककृषिचबूतराः सन्ति, ये यूनेस्को-विश्वविरासतां स्थलम् अस्ति । इजरायलस्य गैरसरकारीसंस्था पीस् नाउ इत्यनेन विज्ञप्तौ उक्तं यत् नूतनाः बस्तयः इजरायलस्य पश्चिमतटस्य "वास्तविकरूपेण संलग्नीकरणस्य" अन्यत् कदमः अस्ति।