2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् सेण्ट् लुईस् फेडस्य अध्यक्षः अल्बर्टो मुसालेमः गुरुवासरे अवदत् यत् उच्चमहङ्गानि, वर्धमानबेरोजगारी च अधुना सन्तुलिताः सन्ति, फेडः च प्रतिबन्धात्मकमौद्रिकनीतिषु शिथिलतां कर्तुं सज्जः अस्ति। तस्य भाषणेन पुनः संकेतः प्राप्तः यत् यावत् केचन अप्रत्याशित-आर्थिक-आघाताः न भवन्ति तावत् सेप्टेम्बर-मासे व्याज-दर-कटनम् एव सामान्य-प्रवृत्तिः अस्ति ।
सः अवदत् यत् - "अधिकमहङ्गानि न्यूनीकृतानि इति भासते, यदा तु बेरोजगारीयाः अधिकवृद्धेः जोखिमाः वर्धिताः। मम दृष्ट्या फेडस्य द्वैधजनादेशस्य द्वयोः पक्षयोः जोखिमाः अधिकं सन्तुलिताः दृश्यन्ते। मध्यमप्रतिबन्धकनीतीनां समायोजनं समयः आगच्छति स्यात्” इति ।
अस्मिन् वर्षे एप्रिलमासे मुस्लेमः सेण्ट् लुईस् फेड् इत्यस्य अध्यक्षपदं स्वीकृतवान् । सः २०२५ तमे वर्षे फेडस्य मौद्रिकनीतिं निर्धारयन्त्याः संघीयमुक्तबाजारसमितेः (FOMC) मतदानसदस्यः भविष्यति ।
२०२३ तमस्य वर्षस्य जुलैमासात् आरभ्य एफओएमसी इत्यनेन संघीयनिधिदरः ५.२५% तः ५.५०% पर्यन्तं लक्ष्यपरिधिः स्थापितः । सामान्यतया मार्केट् सट्टेबाजीं करोति यत् सेप्टेम्बरमासे दरकटनचक्रं आरभ्यते, परन्तु फेड-अधिकारिणः अद्यतनभाषणेषु एतस्य स्पष्टतया खण्डनं न कृतवन्तः ।
मुस्लेमः मन्दगतिः आसन्नः इति न मन्यते, परन्तु अमेरिकी अर्थव्यवस्थायाः सम्भाव्यपरिदृश्यानां श्रेणी अद्यापि अस्ति इति अवलोकितवान् । सः २०२४ तमस्य वर्षस्य उत्तरार्धे वास्तविकजीडीपी अपेक्षते (सकल घरेलू उत्पाद) वार्षिकवृद्धिदरः १.५% तः २% पर्यन्तं भविष्यति ।
बेरोजगारीदरः गतवर्षे ५० वर्षेभ्यः न्यूनतमः ३.४% आसीत्, अस्मिन् वर्षे जुलैमासे ४.३% यावत् अभवत् । तदनुसारं वेतनवृद्धिः अपि मन्दतां प्राप्तवती, येन सेवाक्षेत्रस्य महङ्गानि उपरि ऊर्ध्वगामिनी दबावः न्यूनीकृता अस्ति । तत्सङ्गमे कोविड-१९-महामारी-काले आपूर्ति-शृङ्खला-अटङ्कानां निवारणं, उपभोक्तृमागधायां चयनात्मकता च वर्धिता, वस्तुमूल्यानां महङ्गानि नियन्त्रणे अपि साहाय्यं कृतवती अस्ति ।
बुधवासरे प्रकाशितस्य आँकडानुसारं जुलाई (भाकपा) वर्षे वर्षे २.९% वृद्धिः अभवत्, मार्च २०२१ तः प्रथमवारं वार्षिकमहङ्गानि ३% तः न्यूनानि अभवन् ।
"अद्यापि किञ्चित् महङ्गानि न्यूनीकर्तुं कार्यं कर्तव्यम् अस्ति। श्रमविपण्यं सामान्यीकृतम् अस्ति, अधुना अतितापं न प्राप्नोति... कठिनश्रमविपण्यं महङ्गानि महङ्गानि महत्त्वपूर्णं उल्टावस्थां न जनयति इति दृश्यते" इति मुस्लेमः अवदत्।
सः शेयरबजारमूल्यानां हाले अस्थिरतां अपि दर्शितवान्, विशेषतः जुलाईमासस्य रोजगारदत्तांशैः प्रेरितानां प्रमुखसूचकाङ्कानां तीव्रक्षयः, तया उत्पन्नाः मन्दतायाः आशङ्काः च। सः अपि अवदत् यत् सम्प्रति विपण्यस्य उतार-चढावस्य विषये फेडः चिन्तितः नास्ति।
"एकः नीतिनिर्माता इति नाम्ना मम केवलं चिन्ता अस्ति यत् अस्थिरता कियत्पर्यन्तं वित्तीयस्थितिः कठिनं करोति, अर्थात् व्यापाराणां कृते ऋणस्य मूल्यं वर्धयति वा इक्विटी निर्गन्तुं व्ययः वर्धयति वा, अथवा उपभोक्तृणां कृते ऋणस्य व्ययः वर्धते वा" इति मुस्लेमः अवदत् यदि पर्याप्तं उच्चं वा पर्याप्तकालं यावत् स्थास्यति अस्थिरता कम्पनीनां गृहेषु वा पूंजीसंग्रहणक्षमतां प्रभावितं कर्तुं शक्नोति, तस्मात् आर्थिकक्रियाकलापं प्रभावितं कर्तुं शक्नोति।"
सः अवदत् यत् अद्यतन-अस्थिरता अद्यापि तत् चिह्नं न प्राप्तवती अस्ति तथा च आर्थिकक्रियाकलापं वा फेड्-नीतिनिर्माणं वा प्रभावितं कर्तुं असम्भाव्यम्।