समाचारं

उपयोगाय अतीव squeamish! iPhone बहुधा असामान्यतापमानस्य कारणेन चार्जिंग् स्थगयितुं प्रेरयति इति एप्पल् प्रतिक्रियां ददाति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञातं यत् अद्यतनकाले बहवः iPhone उपयोक्तारः अतीव दुःखिताः सन्ति तेषां मोबाईलफोनेषु बहुधा चार्जिंग् समस्या भवति वा।

अधुना बहवः iPhone उपयोक्तारः पोस्ट् कृतवन्तः यत् तेषां बहुधा एतादृशी स्थितिः भवति यत्र iPhone इत्यनेन यन्त्रस्य तापमानं असामान्यं, चार्जिंग् स्थगितम्, फ़ोनः पूर्णतया चार्जं कर्तुं न शक्यते इति प्रेरयति। अस्मिन् विषये एप्पल् ग्राहकसेवा व्याख्यातवती यत् यदि यन्त्रं "बैटरी अनुकूलनम्" कार्यं चालू करोति तर्हि आत्मरक्षणतन्त्रं भविष्यति।

यदा एतत् ज्ञायते यत् यन्त्रं असामान्यरूपेण चार्जं करोति तदा स्वयमेव ट्रिकल चार्जिंग् करिष्यति, अधिकतमं चार्जं च ८०% भविष्यति यदि तत् ज्ञायते यत् तापमानं अतिशयेन अधिकं भवति तथा च असामान्यमूल्यं अतिक्रमति तर्हि चार्जिंग् स्थगितम् भविष्यति

यदि भवान् बैटरी 100% यावत् चार्जं कर्तुं इच्छति तर्हि "Charging Optimization" इति कार्यं निष्क्रियं कर्तुं शक्नोति ।

एप्पल् ग्राहकसेवा अवदत् यत् ग्रीष्मर्तौ यन्त्रस्य असामान्यचार्जिंगतापमानस्य अधिकसमस्याः भविष्यन्ति iPhone इत्यस्य असामान्यतापमानं परिवेशस्य तापमानेन सह अपि सम्बद्धम् अस्ति।

तत् पठित्वा बहवः नेटिजनाः अपि अवदन् यत् आईफोन् अतीव सुकुमारः अस्ति तथा च एण्ड्रॉयड् शिबिरं प्रति प्रत्यागन्तुं श्रेयस्करम् अस्ति यद्यपि एतत् लापरवाहीपूर्वकं निर्मितम् अस्ति निष्प्रयोजनं खलु।