समाचारं

Xiaomi mobile phone इत्यस्य १३ तमः जन्मदिनः! Xu Fei प्रथमपीढीयाः पत्रकारसम्मेलनं स्मरणं करोति यत् एतावन्तः जनाः आसन् यत् अहं निपीडितवान् अपि न

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञातं यत् अद्य Xiaomi मोबाईल-फोनस्य १३ तमे जन्मदिनम् अस्ति ।

Xiaomi Group इत्यस्य CMO Xu Fei इत्यनेन लिखितम् यत् यदा 13 वर्षपूर्वं प्रथमपीढीयाः Xiaomi मोबाईल-फोनस्य प्रारम्भः अभवत् तदा 798 स्थलस्य बहिः तण्डुल-प्रशंसकाः प्राप्तवन्तः अभूतपूर्व-लोकप्रियतायाः कारणात् अपि च अपेक्षायाः पूर्णतया अतिक्रमणस्य कारणात् आयोजनस्थलं जनानां पूर्णम् आसीत्

अन्ते स्वयं जू फेइ इत्ययं आयोजनस्थलं प्रविष्टुं न शक्तवान्, आयोजनस्थलात् बहिः सर्वैः सह बृहत्पटले लाइव् प्रसारणं च दृष्टवान् ।


वस्तुतः यदा Xiaomi 1 इति चलच्चित्रं प्रदर्शितम् आसीत् तदा कश्चन अपि अपेक्षां न कृतवान् यत् एतेन सम्पूर्णे घरेलुमोबाइलफोन-उद्योगे क्रान्तिः भविष्यति ।

विशेषतः तस्मिन् वर्षे पत्रकारसम्मेलने सर्वान् आश्चर्यचकितं कृत्वा १,९९९ युआन् मूल्यं तत्कालीनस्य मोबाईलफोनविपण्ये बम्बं पातितवान् ।

१९९९ तमे वर्षे शाओमी-डिजिटल-फ्लैगशिप्-इत्यस्य अनन्तर-पीढीनां कृते अपि क्लासिक-मूल्यनिर्धारणं जातम् ।


Xiaomi इत्यस्य कर्मचारी क्रमाङ्कस्य ४६ इति नाम्ना Xu Fei इत्यनेन तस्मिन् वर्षे एकं प्रसिद्धं वचनं अपि योगदानं कृतम् यत् व्यापकरूपेण प्रसारितम् अभवत् यत् वयं केवलं धनं विना सर्वेभ्यः विक्रेतुं मोबाईल-फोनानि निर्मामः।

यद्यपि प्रायः नेटिजनैः उपहासः क्रियते तथापि शाओमी इत्यनेन वस्तुतः एतत् प्राप्तम् ।


तस्मिन् समये घरेलु उच्चस्तरीयमोबाइलफोनस्य मूल्यं ४,००० युआन् इत्यस्मात् अधिकं आसीत्, यत् सोनी, एलजी, आईफोन्, सैमसंग इत्यादिभिः प्रौद्योगिकीविशालकायैः प्रायः एकाधिकारः आसीत् अधिकांशः घरेलुब्राण्ड् नकलफोनः आसीत्

शाओमी-मोबाइल-फोन्-इत्यनेन चीन-स्मार्टफोन-विपण्यं १,९९९ युआन्-मूल्येन पूर्णतया परिवर्तितम्, तदनन्तरं रेडमी-मोबाइल-फोन-इत्यनेन नकल-फोनानां भाग्यं प्रायः समाप्तम्

तथा च Xiaomi अद्यापि आग्रहं करोति यत् हार्डवेयरस्य सकललाभमार्जिनं ५% अधिकं न भवेत्।

अवश्यं, Xiaomi मोबाईलफोनस्य जन्मदिनस्य विषये वक्तुं अस्माभिः २०२१ तमे वर्षे Lei Jun इत्यस्य वार्षिकभाषणस्य उल्लेखः कर्तव्यः अस्ति।Xiaomi मोबाईलफोनस्य १० वर्षस्य अवसरे सः सर्वेभ्यः Xiaomi प्रथमपीढीयाः उपयोक्तृभ्यः १,९९९ युआन् रक्तवर्णीयं लिफाफं प्रत्यागच्छत् , येन भावः उत्पन्नः ।