2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव प्रकाशितयोः आपराधिकनिर्णययोः ज्ञातं यत् द्वौ बैंकखातप्रबन्धकौ स्वपदस्य लाभं गृहीत्वा मध्यस्थैः ऋणार्थम् आवेदनं कृतवन्तौ तौ द्वौ अपि अराज्यकर्मचारिभिः घूसग्रहणस्य दोषी आस्ताम्, तेषां कृते क्रमशः सप्तमासानां षड्मासानां च कारावासस्य दण्डः दत्तः, एकवर्षं च परिवीक्षायाः । खाताप्रबन्धकानां एकः चीनव्यापारिबैङ्कस्य कस्यचित् केन्द्रस्य कर्मचारी अस्ति सः ऋणमध्यस्थेभ्यः बहुवारं अलिपे स्थानान्तरणं प्राप्तवान्, कुलम् १७०,००० युआन् ।
△चीन व्यापारी बैंक।
निर्णयानुसारं ताङ्गस्य जन्म १९८७ तमे वर्षे फेब्रुवरीमासे विश्वविद्यालयशिक्षणेन सह अभवत्, सः चाइना मर्चेन्ट्स्बैङ्कस्य एकस्मिन् निश्चितकेन्द्रे खाताप्रबन्धकः अस्ति, २०२३ तमस्य वर्षस्य एप्रिलमासे स्वीकारस्य अपराधस्य शङ्कायाः कारणेन सः जमानतेन मुक्तः अभवत् अराज्यकर्मचारिभिः घूसः।
चाङ्गनिङ्ग-जिल्ला-अभियोजकालयेन मे २०२४ तमे वर्षे स्थानीयन्यायालये सार्वजनिक-अभियोजनं दाखिलम्, यत्र तांग्-इत्यनेन आरोपः कृतः यत् सः डिसेम्बर २०१८ तः जनवरी २०२३ पर्यन्तं चीन-मर्चेंट्स्-बैङ्कस्य एकस्य निश्चित-केन्द्रस्य खाता-प्रबन्धकरूपेण स्वस्य पदस्य उपयोगं कृत्वा ऋण-मध्यस्थं झाओ-इत्यस्मै ऋणं प्रदाति स्म तथा तस्य ग्राहकाः ऋणस्य आवेदने सहायतां कृतवन्तः, तथा च झाओ इत्यस्मात् १७०,००० युआन् इत्यस्मात् अधिकस्य बहुविधं एलिपे स्थानान्तरणं स्वीकृतवन्तः । २०२३ तमस्य वर्षस्य एप्रिलमासे ताङ्गः पुलिसैः गृहीतः, प्रकरणं प्राप्त्वा उपर्युक्ततथ्यानि सत्यं स्वीकृतवान् । घटनायाः अनन्तरं ताङ्गः स्वस्य सर्वाणि अवैधलाभानि प्रत्यागच्छत् ।
चाङ्गनिङ्ग-जिल्लान्यायालयेन कानूनानुसारं सारांशप्रक्रियाः प्रयुक्ताः, एकं न्यायाधीशं कार्यान्वितं, सार्वजनिकरूपेण प्रकरणस्य श्रवणं च कृतम् । न्यायालयेन उक्तं यत् एकः बैंककर्मचारिणः इति नाम्ना ताङ्गः स्वस्य पदस्य लाभं गृहीत्वा अन्येभ्यः सम्पत्तिं अवैधरूपेण स्वीकृत्य अन्येषां कृते लाभं याचते स्म, एषा राशिः तुल्यकालिकरूपेण महती आसीत्, यत् अराज्यकर्मचारिणा घूसस्य अपराधः अभवत् प्रकरणं प्राप्त्वा ताङ्गः स्वस्य अपराधं सत्यं स्वीकृतवान्, स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकृतवान्, लघुतरं दण्डं च दत्तवान् घटनायाः अनन्तरं ताङ्गः प्रासंगिकं अवैधलाभं प्रत्यागत्य यथायोग्यं लघुतरं दण्डं दत्तवान् ।
△निर्णयेन ज्ञायते यत् ताङ्गः चीनव्यापारिबैङ्कस्य कस्यचित् केन्द्रस्य खाताप्रबन्धकः अस्ति।
अन्ततः न्यायालयेन ताङ्गः अराज्यकर्मचारिभिः घूसग्रहणस्य दोषी इति निर्णयः कृतः, सप्तमासानां कारावासस्य, एकवर्षस्य निलम्बनस्य, ३०,००० युआन्-दण्डस्य च दण्डः दत्तः न्यायाधीशस्य निर्धारणस्य तिथ्याः आरभ्य परिवीक्षाकालस्य गणना भविष्यति, जप्तं १७७,९८० युआन् च जब्धं भविष्यति । न्यायालयेन एतदपि स्मरणं कृतं यत् ताङ्गः समुदायं प्रति प्रत्यागत्य कानूनविधानानाम् अनुपालनं कुर्यात्, पर्यवेक्षणस्य प्रबन्धनस्य च पालनम्, शिक्षां प्राप्नुयात्, जनकल्याणकार्यं सम्पन्नं कुर्यात्, समाजाय लाभप्रदः नागरिकः भवितुम् अर्हति इति।
अन्यस्मिन् निर्णये प्रासंगिकाः व्यक्तिः यत्र कार्यं कुर्वन्ति इति विशिष्टं बैंकं न प्रकाशितम् । निर्णयानुसारं ज़ी इत्यस्य जन्म १९९२ तमे वर्षे विश्वविद्यालयस्य शिक्षायाः सह अभवत्, अपि च एकस्याः कम्पनीयाः निश्चितविकासक्षेत्रस्य शाखायाः खाताप्रबन्धकः आसीत् २०२३ तमस्य वर्षस्य एप्रिलमासे कतिपये ब्यूरो इत्यनेन शङ्कितायाः कारणेन न्यायाधीशस्य कृते जमानतरूपेण मुक्तं कर्तुं निर्णयः कृतः of accepting bribes by non-state staff.
Xuhui जिला अभियोजकालयेन जून 2024 तमे वर्षे स्थानीयन्यायालये सार्वजनिकाभियोजनं दाखिलम्, यत्र आरोपः कृतः यत् जुलाई 2016 तः ज़ी विकासक्षेत्रशाखे, ऋणव्यापारविपणनसिफारिशानां कृते उत्तरदायी , ऋणानुरोधसामग्रीणां स्थानान्तरणं संग्रहणं प्रारम्भिकसमीक्षां च इत्यादि। अस्मिन् काले ज़ी इत्यनेन स्वस्य पदस्य लाभः गृहीत्वा ऋणमध्यस्थैः वाङ्ग-किन्-इत्यनेन प्रवर्तितस्य ऋणव्यापारस्य आवेदनपत्राणि प्रस्तूय सामग्रीसमीक्षायाः च प्रक्रियायां सहायतां कृतम्, तथा च द्वयोः पक्षतः कुलम् ८०,००० युआन्-शुल्कं प्राप्तम्
२०२३ तमस्य वर्षस्य एप्रिल-मासे ज़ी-महोदयः पुडोङ्ग-नव-क्षेत्रे गृहीतः ।
△अभियोजकः यस्मिन् परिस्थितौ ज़ी इत्यस्य उपरि आरोपं कृतवान्।
अभियोजनपक्षे आरोपितेषु तथ्येषु, प्रमाणेषु, आरोपेषु च ज़ी इत्यस्य कोऽपि आक्षेपः नासीत् सः सारांशप्रक्रियायाः प्रयोगं कर्तुं सहमतः अभवत् तथा च एकस्मिन् स्वीकारपत्रे हस्ताक्षरं कृतवान् । रक्षावकीलस्य चरित्रचित्रणं तथ्यं च विषये कोऽपि आपत्तिः नासीत्, तथा च सूचितवान् यत् ज़ी प्रथमवारं अपराधी अस्ति, स्वीकृतवान्, स्वेच्छया अपराधं स्वीकृतवान्, दण्डं च स्वीकृतवान्, अवैधलाभान् प्रत्यागच्छत्, पूर्वमेव दण्डनिक्षेपं च दत्तवान्, घूसयाचनस्य कोऽपि परिस्थितिः नास्ति , तथा च मिथ्यासामग्रीनिर्माणे प्रत्यक्षतया सम्बद्धः नासीत् ।
न्यायालयेन ज्ञातं यत् कम्पनीकर्मचारिणः इति नाम्ना ज़ी स्वस्य पदस्य लाभं गृहीत्वा अन्येभ्यः सम्पत्तिं अवैधरूपेण स्वीकृत्य अन्येषां कृते लाभं याचते स्म, एषा राशिः तुल्यकालिकरूपेण महती आसीत्, यत् अराज्यकर्मचारिणा घूसस्य अपराधः अभवत् यदि ज़ी प्रकरणं प्राप्त्वा स्वस्य अपराधं सत्यं स्वीकुर्वितुं शक्नोति तर्हि तस्मै लघुतरं दण्डं दातुं शक्यते । ज़ी प्रथमवारं अपराधी अस्ति, स्वस्य अवैधलाभान् प्रत्यागत्य स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकुर्वति, अतः तस्य व्यवहारः नम्रता भविष्यति।
अन्ततः ज़ी इत्यस्य षड्मासानां कारावासस्य दण्डः, एकवर्षपर्यन्तं निलम्बनं, अराज्यकर्मचारित्वेन घूसग्रहणस्य अपराधस्य कृते १०,००० युआन् दण्डः च दत्तः, तस्य अवैधलाभाः च पुनः प्राप्ताः न्यायालयेन ज़ी इत्यस्मै अपि स्मरणं कृतं यत् समुदाये सः कानूनानां नियमानाञ्च पालनम्, सामुदायिकसुधारसंस्थानां पर्यवेक्षणस्य प्रबन्धनस्य च पालनम् कर्तव्यः, शिक्षां प्राप्नुयात्, जनकल्याणकार्यं सम्पन्नं कर्तव्यः, समाजाय लाभप्रदः नागरिकः भवितुम् अर्हति इति।
समन्वयक / Xin Xiangcai / Xiangcai Plus द्वारा लिखित
*महत्त्वपूर्णं टिप्पणी: सर्वेषु Xiangcai Plus लेखेषु उद्धृताः आँकडा अथवा सूचना लेखे उल्लिखितानां कम्पनीनां नियमित-रिपोर्ट्, अस्थायी-घोषणा, आधिकारिक-विमोचनं, मीडिया-रिपोर्ट् इत्यादिभ्यः सार्वजनिक-चैनेलेभ्यः आगच्छति, तथा च एतत् सुनिश्चित्य सर्वप्रयत्नः क्रियते यत् आँकडा शक्नोति सत्यापनम् सहते। यदि सम्भाव्यदोषाः लोपाः वा सन्ति तर्हि अस्मान् सन्देशं त्यजन्तु ।