समाचारं

"२१°C ग्रीष्मकालः" यावत् गच्छति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुन्दरं दाजिउ सरोवरं। (फोटो शेननोंगजिया वन जिला पार्टी समिति के संगठन विभाग के सौजन्य)

एकः कारः, एकः पोर्टेबलः स्टीरियो, प्रचारसामग्रीणां कतिपयानि पेटीः... अन्तिमेषु दिनेषु हुबेई-प्रान्तस्य सोङ्गबाई-नगरस्य, शेनोङ्गजिया-वन-मण्डलस्य नगरस्य, ग्रामस्य च कार्यकर्तारः ग्रीष्मकालीनपर्यटन-प्रचारं कर्तुं क्षियाङ्गयाङ्ग-जिंगझौ-इत्यादिषु स्थानेषु गतवन्तः गतिविधयः। ते समुदायेषु, भोजनालयेषु, यात्रासंस्थासु गतवन्तः, शेनोङ्गजियानगरे "२१°C ग्रीष्मकालस्य" अनुभवाय नागरिकान् आमन्त्रयन्ति स्म ।

शेनोंगजिया पर्यटनसंसाधनैः समृद्धः अस्ति तथा च इको-पर्यटनस्य विकासे अद्वितीयलाभाः सन्ति शेनोन्गजिया वनमण्डलं "पार्टी बिल्डिंग + पर्यटन" इति पटलस्य विषये केन्द्रितं भवति, पर्यटन उद्योगस्य उच्चगुणवत्तायुक्तविकासे अग्रणीभूमिकां प्रवर्धयति, जनसमूहं च प्रेरयति तेषां आयं वर्धयित्वा धनिनः भवन्ति।

"तण्डुलपाकः" इत्यस्मात् आरभ्य "तण्डुलानां सुकृतं करणं" यावत् ।

संरक्षणस्य विकासस्य च "द्वन्द्वः" चिरकालात् अस्ति । "अत्र प्रत्येकं वनस्पतिः, वृक्षः, पर्वतः, जलं च वयं यत् घटं पाकं कुर्मः तत् इव अस्ति। एकदा तत् क्षतिग्रस्तं जातं चेत् वयं घटं भग्नवन्तः, अद्यापि कथं खादितुम् अर्हति?" , सजीवं टिप्पणीं कृतवान् यथा। ग्रामस्य कार्यकर्तारः, जनसमूहः, B&B-स्वामिनः, पर्यटन-व्यापारिणः च अन्तः बहिः, बहिः अन्तः यावत् परिवर्तनं अनुभवन्ति, सर्वेषां सहमतिः अभवत् यत् यदा पारिस्थितिकी-विज्ञानं सुसंरक्षितं भवति, पर्यावरणं च सुन्दरं भवति तदा एव पर्यटकाः इच्छुकाः भविष्यन्ति | आगत्य गन्तुं न इच्छति इति .