2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दु यु द्वारा सम्पादित
१५ अगस्तदिनाङ्के एएफपी-संस्थायाः प्रतिवेदनस्य उद्धृत्य सन्दर्भवार्तानुसारं रूसस्य रक्षामन्त्रालयेन १५ दिनाङ्के उक्तं यत् तस्य सैनिकाः इवानोव्का-ग्रामं कब्जितवन्तः, यत् पूर्वीय-युक्रेन-देशस्य परिवहनकेन्द्रात् पोक्रोव्स्क्-नगरात् केवलं १५ वर्षाणि दूरम् अस्ति, यस्य नियन्त्रणं कीव-किलोमीटर्-पर्यन्तं भवति अग्रपङ्क्तिग्रामानाम्।
पोक्रोव्स्क्-नगरं एकस्य प्रमुखस्य मार्गस्य चौराहे स्थितम् अस्ति यत् पूर्वमोर्चे यूक्रेन-सैनिकानाम्, नगराणां च आपूर्तिं करोति, चिरकालात् रूसीसैनिकानाम् लक्ष्यं वर्तते
प्रतिवेदनानुसारं प्रतिदिनं रूसीरक्षामन्त्रालयेन उक्तं यत् तस्य सैनिकाः "पूर्वीययुक्रेनदेशस्य डोनेट्स्कप्रदेशे इवानोव्काग्रामं मुक्तवन्तः" इति
१५ दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसी रक्षामन्त्रालयेन उक्तं यत् "केन्द्रीय" समूहसेनायाः सैनिकाः सक्रियकार्याणां माध्यमेन "डोनेट्स्क जनगणराज्ये" इवानोव्का ग्रामं मुक्तवन्तः।
चित्रस्य स्रोतः : CCTV समाचारस्य विडियो स्क्रीनशॉट्
रूसदेशः सीमाक्षेत्राणां कृते सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः घोषणां करोति
अगस्तमासस्य १६ दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १५ अगस्तदिनाङ्के स्थानीयसमये घोषितं यत् :रूसस्य रक्षामन्त्री बेलोसोव् इत्यनेन बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् क्षेत्रेषु सीमाक्षेत्रेषु सैन्यसुरक्षासमन्वयसमित्याः स्थापनायाः आदेशः जारीकृतः
समन्वयसमित्याम् रूसस्य रक्षाउपमन्त्री, सैन्यप्रबन्धनसंस्थायाः प्रमुखः, जनरल् स्टाफस्य प्रतिनिधिः, रूसस्य त्रयाणां सीमान्तराज्यानां मुख्यप्रशासकाः च सन्ति समन्वयसमितिः सैनिककार्यक्रमस्य प्रबन्धनं कार्यान्वितं न करोति, यत् "उत्तर"सेनासमूहकमाण्डस्य, रूसीसशस्त्रसेनायाः सामान्यकर्मचारिणां च दायित्वम् अस्ति