समाचारं

वानररोगस्य प्रकोपस्य विषये डब्ल्यूएचओ उच्चतमस्तरस्य चेतावनीम् अयच्छति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकः टेड्रोस् अधनोम घेब्रेयसस् इत्यनेन १४ दिनाङ्के घोषितं यत् वानरमहामारी पुनः एकवारं "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः" इति २०२२ तमस्य वर्षस्य जुलैमासात् परं द्वितीयवारं विश्वस्वास्थ्यविनियमानाम् अन्तर्राष्ट्रीयस्वास्थ्यविनियमानाम् उपरि वानरमहामारीविषये निर्धारितं उच्चतमस्तरस्य चेतावनी जारीकृता अस्ति

तस्मिन् दिने डब्ल्यूएचओ-संस्थायाः वानर-महामारीविषये आपत्कालीन-समित्याः सभा आयोजिता, सभायाः अनन्तरं पत्रकारसम्मेलने टेड्रोस् इत्यनेन उक्तं यत्, "अद्य आपत्कालीन-समित्या सभां कृत्वा मम कृते अनुशंसाः कृताः, वर्तमान-स्थित्या 'सार्वजनिक-आपातकालः' इति विश्वासः international concern. health incident' इति मया एतत् सल्लाहं गृहीतम्।"

आपत्कालीनसमितेः अध्यक्षा डिमी ओगोइना इत्यनेन उक्तं यत्, सभायां उपस्थिताः १५ समितिसदस्याः सम्मतवन्तः यत् वर्तमानकाले वानररोगप्रकरणानाम् उदयः "असाधारणः" अस्ति तथा च बहवः सदस्याः चिन्तिताः सन्ति यत् आफ्रिकादेशे वानररोगमहामारीविषये यत् ज्ञायते तत् "वास्तवमेव अस्ति" इति केवलं हिमशैलस्य अग्रभागः एव।" "यदि वयं निरीक्षणं न वर्धयामः तर्हि "समग्रं चित्रं ग्रहीतुं न शक्नुमः।"

बहुविधमाध्यमानां समाचारानुसारं आफ्रिकामहाद्वीपे तीव्रगत्या प्रसृतः, अधिकघातकः च नूतनः प्रकारः "शाखा Ib" अस्ति, यः वानरविषाणुस्य "शाखा I" इत्यस्य उत्परिवर्तितः उपभेदः अस्ति गतवर्षस्य सेप्टेम्बरमासे काङ्गोदेशः श्रमिकाणां मध्ये प्रसृतः अधुना अन्येषु समूहेषु अपि प्रसृतः अस्ति ।

टेड्रोस् इत्यनेन उक्तं यत् इदानीं बुरुण्डी, केन्या, रवाण्डा, युगाण्डा इत्यादिषु देशेषु वानरस्य महामारी प्रसृता अस्ति येषु वानररोगस्य प्रकरणाः न ज्ञाताः, संक्रमणस्य व्याप्तिः अपि अधिकं विस्तारितुं शक्नोति, "यत् अतीव चिन्ताजनकम्" इति वानरस्य महामारी "सर्वस्य चिन्ताजनकं भवितुम् अर्हति" तस्य प्रतिक्रियारूपेण अन्तर्राष्ट्रीयसहकार्यं महत्त्वपूर्णम् अस्ति ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालस्य" घोषणायाः उद्देश्यं देशेभ्यः संस्थाभ्यः च महामारीयाः प्रतिक्रियारूपेण कार्यवाही कर्तुं वित्तीयसमर्थनं च कर्तुं आह्वयितुं वर्तते। तस्मिन् दिने टेड्रोस् इत्यनेन पुष्टिः कृता यत् डब्ल्यूएचओ-संस्थायाः आपत्कालीननिधिरूपेण १५ लक्षं अमेरिकी-डॉलर्-रूप्यकाणि आवंटितानि, प्रथमनिधिसमूहे १५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां आवश्यकता भविष्यति इति अपेक्षा अस्ति