2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्लूमबर्ग् न्यूज् इत्यनेन १४ दिनाङ्के समाचारः कृतः यत् अमेरिकादेशे डेमोक्रेटिक-रिपब्लिकन्-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवाराः अगस्तमासात् आरभ्य अस्मिन् विषये प्रायः २५ कोटि अमेरिकी-डॉलर्-रूप्यकाणि "दहन्ति" यत् गतस्य सम्पूर्णस्य अगस्तमासस्य अपेक्षया अधिकम् अस्ति election in 2020. ललाटः।
ब्लूमबर्ग् इत्यस्य अनुसारं अमेरिकीराष्ट्रपतिनिर्वाचनस्य ऋतुः सामान्यतया सितम्बरमासस्य आरम्भे मजदूरदिवसस्य अवकाशस्य अनन्तरं आधिकारिकतया आरभ्यते अगस्तमासस्य आरम्भे उपराष्ट्रपतिः कमला हैरिस्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः, रिपब्लिकनपक्षस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः प्रचारविज्ञापनं प्रबलतया प्रारब्धवान् अस्ति दर्शयन् यत् उभयशिबिरौ प्रचुरं धनं जनसमर्थने लाभे परिणतुं आशां कुर्वतः।
अमेरिकनविज्ञापनप्रभावकम्पनीद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासस्य प्रथमार्धे उभयोः पक्षयोः प्रचारदलैः अभियानविज्ञापनसमयस्य क्रयणार्थं वा बुकिंग् कर्तुं वा कुलम् २४७ मिलियन अमेरिकीडॉलर् व्ययितम्, यत् २०२० तमस्य वर्षस्य निर्वाचनस्य सम्पूर्णस्य अगस्तमासस्य अपेक्षया १९% अधिकम् अस्ति चक्रं भविष्ये अपि सम्बन्धितव्ययः वर्धमानः भवितुम् अर्हति . हैरिस्-प्रचार-दलेन ट्रम्प-समर्थक-सुपर-राजनैतिक-एक्शन-समित्या च अद्यैव आगामिषु कतिपयेषु सप्ताहेषु प्रचार-विज्ञापन-योजनानां घोषणा कृता, यत्र द्वयोः पक्षयोः संयुक्तरूपेण १९ कोटि-डॉलर्-व्ययः कृतः
तथ्याङ्कानि दर्शयन्ति यत् १४ दिनाङ्कपर्यन्तं सप्तसु "स्विंग् राज्येषु" दूरदर्शनविज्ञापनसमयं क्रेतुं द्वयोः शिबिरयोः कुलम् ११३.४ मिलियन अमेरिकीडॉलर् व्ययितम् अस्ति । पेन्सिल्वेनिया-देशे द्वयोः पक्षयोः "अधिकतमं धनं दग्धम्", हैरिस्-समूहेन ७.६ मिलियन-डॉलर्-निवेशः, ट्रम्पः च २३ मिलियन-डॉलर्-व्ययः कृतः ।
समाचारानुसारं अगस्तमासे उभयशिबिरैः निर्धारितविज्ञापनसमये ट्रम्पस्य पक्षस्य ६०%, हैरिस् पक्षस्य च ४०% भागः आसीत् । रिपब्लिकन्-पक्षः सप्तसु अपि "स्विंग्-राज्येषु" डेमोक्रेटिक-दलात् अधिकं निवेशं कृतवान् । ट्रम्पसमर्थकः सुपर पीएसी "मेक अमेरिका ग्रेट् अगेन्" पूर्वं स्वस्य अधिकांशं संसाधनं पेन्सिल्वेनिया-देशे केन्द्रीकृतवान्, परन्तु अधुना सप्तसु "स्विंग्-राज्येषु" स्वस्य धनं प्रसारयति, अभियानस्य "युद्धक्षेत्रस्य मानचित्रम्" च विस्तारितः अस्ति अन्यः सुपर पीएसी यः ट्रम्पस्य समर्थनं करोति तथा च मुख्यतया अमेरिकनकैसिनो-टायकोनस्य विधवा मिरियम एडेल्सन इत्यनेन वित्तपोषितः अस्ति, सः अपि "युद्धे" सम्मिलितः अभवत् तथा च पेरिस् ओलम्पिकस्य समये अभियानविज्ञापनस्य प्रथमचक्रं प्रारब्धवान्, यत् लेबर-पक्षस्य अनन्तरं समाप्तं भविष्यति इति दावान् कृतवान् दिवसस्य अवकाशः पूर्वं प्रायः ६० मिलियन अमेरिकीडॉलर् निवेशः भविष्यति। छायाचित्रं सिन्हुआ न्यूज एजेन्सी/विजुअल् चाइना इत्यस्य सौजन्येन