समाचारं

राष्ट्रियविकाससुधारआयोगः : मम देशे विश्वस्य बृहत्तमा सम्पूर्णतमा च नवीनऊर्जा-उद्योगशृङ्खला निर्मितवती अस्ति |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर झांग ज़िन्क्सिन्
१५ अगस्तदिनाङ्के २०२४ तमे वर्षे राष्ट्रियपारिस्थितिकीदिवसस्य गृहकार्यक्रमः फुजियान्-प्रान्तस्य सैनमिङ्ग्-नगरे आयोजितः । सभायां दलनेतृत्वसमूहस्य सदस्यः राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः च झाओ चेन्क्सिन् आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरितीकरणस्य विषये महत्त्वपूर्णपरिणामान् प्रकाशितवान्, मम देशेन विश्वस्य बृहत्तमः सर्वाधिकः च निर्मितः इति उल्लेखं कृतवान् सम्पूर्ण नवीन ऊर्जा उद्योग श्रृङ्खला।
१५ अगस्तदिनाङ्के २०२४ तमे वर्षे राष्ट्रियपारिस्थितिकीदिवसस्य गृहकार्यक्रमः फुजियान्-प्रान्तस्य सैनमिङ्ग्-नगरे आयोजितः । चित्रस्रोतः राष्ट्रियविकासः सुधारः च
मम देशस्य व्यापकहरितपरिवर्तने किं सकारात्मकं परिणामं प्राप्तम्? झाओ चेन्क्सिन् इत्यनेन परिचयः कृतः यत् प्रथमं प्रमुखक्षेत्रेषु ऊर्जासंरक्षणं कार्बनस्य न्यूनीकरणं च व्यापकरूपेण प्रवर्धितम्। मम देशः विश्वे ऊर्जायाः उपभोगस्य तीव्रतायां द्रुततरं न्यूनतां प्राप्यमाणेषु देशेषु अन्यतमः अस्ति । "१४ तमे पञ्चवर्षीययोजनायाः" प्रथमत्रिवर्षेषु कच्चामालस्य ऊर्जा-उपभोगं, अजीवाश्म-ऊर्जा-उपभोगं च विहाय, राष्ट्रिय-ऊर्जा-उपभोग-तीव्रता सञ्चितरूपेण प्रायः ७.३% न्यूनीकृता अस्ति इस्पात, विद्युत् विपाकीय एल्युमिनियम, सीमेण्ट्, तैलशोधनं, एथिलीन, कृत्रिम अमोनिया इत्यादिषु उद्योगेषु ऊर्जादक्षतायाः मापदण्डस्य उत्पादनक्षमतायाः अनुपातः औसतेन प्रायः ६ प्रतिशताङ्केन वर्धितः अस्ति
द्वितीयं, ऊर्जाहरितस्य न्यूनकार्बनरूपान्तरणस्य च गतिः त्वरिता भवति । मम देशे विश्वस्य बृहत्तमं पूर्णतमं च नवीनं ऊर्जा-उद्योगशृङ्खलां निर्मितम् अस्ति अस्य प्रकाश-विद्युत्-मॉड्यूल-उत्पादनं 16 वर्षाणि यावत् क्रमशः विश्वे प्रथमस्थानं प्राप्तवान्, यत् विश्वस्य 70% प्रकाश-विद्युत्-मॉड्यूलानि, 60% पवन-शक्ति-उपकरणं च प्रदाति |. विश्वस्य शीर्ष-१० पवन-टर्बाइन-कम्पनीषु ६ चीनीय-कम्पनयः, शीर्ष-१० विद्युत्-बैटरी-कम्पनीषु च ६ चीनीय-कम्पनयः सन्ति ।
तृतीयम्, औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च उल्लेखनीयं परिणामं प्राप्तवान् । पारम्परिक-उद्योगानाम् हरित-कम्-कार्बन-रूपान्तरणं प्रवर्धयितुं तथा च पश्चात्ताप-उत्पादन-क्षमतायाः उन्मूलनं त्वरितुं वर्तमानकाले १५ कोटि-टन-अधिकं पिछड़ा-इस्पात-उत्पादन-क्षमतां चरणबद्धरूपेण समाप्तं कृतम् अस्ति, सम्पूर्णस्य १३४ मिलियन-टन-अति-कम्-उत्सर्जन-रूपान्तरणं कृतम् अस्ति इस्पातप्रक्रिया सम्पन्नम् अस्ति, कच्चे इस्पातस्य उत्पादनं ४ कोटिटनाधिकं न्यूनीकृतम्, प्रायः ५,१०० उद्योगानां कृषिः कृता अस्ति A green factory नवीन ऊर्जावाहनानां उत्पादनं विक्रयं च नववर्षेभ्यः क्रमशः प्रथमस्थानं प्राप्तवान् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य नूतन ऊर्जावाहनविपण्यप्रवेशस्य दरः ३५.२% यावत् अभवत्, प्रमुखा अर्थव्यवस्थासु प्रथमस्थानं प्राप्तवान् ।
चतुर्थं, बृहत्-स्तरीय-उपकरण-अद्यतनं, उपभोक्तृ-वस्तूनाम् व्यापारः च उत्तम-प्रारम्भं कृतवान् । नूतनानां कृते पुरातनवस्तूनाम् व्यापारः उपभोगस्य जीवनशक्तिं निरन्तरं उत्तेजयति। वर्षस्य प्रथमार्धे निर्धारितआकारात् उपरि यूनिट्-मध्ये गृह-उपकरणानाम् खुदरा-विक्रयः वर्षे वर्षे ३.१% वर्धितः, यत् गतवर्षस्य समानकालस्य अपेक्षया २.१ प्रतिशताङ्कं द्रुततरम् अस्ति वर्षे वर्षे २.६% वृद्धिः अभवत् ।
सः अवदत् यत् राष्ट्रियविकाससुधारआयोगः व्यापकपरिवर्तनस्य, समन्वितरूपान्तरणस्य, अभिनवरूपान्तरणस्य, सुरक्षितपरिवर्तनस्य च पालनं करिष्यति, "डबलकार्बन" कार्यं मार्गदर्शकरूपेण गृह्णीयात्, समन्वयेन कार्बननिवृत्तिं, प्रदूषणनिवृत्तिं, हरितविस्तारं, विकासं च प्रवर्धयिष्यति, and implement it with a nail-driving spirit , मम देशस्य हरित-निम्न-कार्बन-विकासस्य नूतन-स्तरं प्रति प्रवर्धयितुं |
प्रतिवेदन/प्रतिक्रिया