समाचारं

बीजिंग चाओयाङ्ग उद्योगव्यापारसङ्घः सामुदायिकनिर्माणे सहायतार्थं देखभालशीलेन उद्यमेन होङ्गसोङ्गेन सह हस्तं मिलति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, शिबेई समुदाये, लिउलितुन् स्ट्रीट्, चाओयाङ्ग-मण्डले "प्रेम + एकीकरणकेन्द्रे" सामुदायिकवृद्धक्रियाकलापकेन्द्रनिर्माणं अधिकं प्रवर्धयितुं केयरिंग् उद्यमेन होङ्गसोङ्गेन दानं कृतस्य निष्क्रियमेजकुर्सीनां बैचः प्राप्तः। बीजिंग चाओयांग-उद्योग-वाणिज्य-जिल्ला-महासङ्घः, होङ्गसोङ्गः च मिलित्वा दान-समारोहे भागं गृहीतवन्तः केन्द्रस्य प्रभारी व्यक्तिः उद्योग-वाणिज्य-जिल्ला-सङ्घस्य, होङ्गसोङ्गस्य च हार्दिकी आभारं प्रकटितवान्।
ज्ञातं यत् हाङ्गसोङ्गः अद्यैव नूतनगृहस्य स्वागतं कृतवान्, परन्तु मूलकार्यक्षेत्रे निष्क्रियमेजकुर्सीः अद्यापि उत्तमस्थितौ आसन् इति ज्ञात्वा शिबेईसमुदायस्य "प्रेम + एकीकरणकेन्द्रस्य" मेजस्य समूहस्य तत्कालीन आवश्यकता अस्ति तथा निवासिनः क्रियाकलापानाम् उपयोगाय कुर्सीः, ते तत्क्षणमेव केन्द्रस्य प्रभारी व्यक्तिं सम्पर्कं कृतवन्तः जनाः अवदन् यत् मेजकुर्सीनां अभावः अस्ति, ते च एतानि निष्क्रियमेजकुर्सीनि स्वीकुर्वितुं इच्छन्ति।
होङ्गसोङ्गस्य एतत् दानं निष्क्रियमेजकुर्सीः पुनः कार्ये स्थापयति यत् एतत् न केवलं स्थायिविकासस्य अवधारणां गभीररूपेण कार्यान्वयति, अपितु उद्यमानाम्, सर्वकारस्य च मध्ये सेतुरूपेण होङ्गसोङ्गस्य सक्रियभूमिकां, सामाजिकदायित्वस्य प्रति गहनप्रतिबद्धतां च प्रदर्शयति।
वस्तुतः लिउलितुन् स्ट्रीट् इत्यस्मिन् "लव+" एकीकरणकेन्द्रम् अपि पुरातनसमुदायस्य नवीनीकरणस्य आदर्शम् अस्ति २०२३ तमस्य वर्षस्य अर्धभागे उद्यमेन गलीयाश्च संयुक्तरूपेण निर्मितं भविष्यति अस्य स्थानस्य उपयोगः संयुक्तनिर्माणस्य विविधस्वयंसेवाकार्यक्रमस्य च कृते भविष्यति, नवनिर्माणं च जुलै २०२४ तमे वर्षे सम्पन्नं भविष्यति, उपयोगे च स्थापितं भविष्यति नवीनीकरणस्य अनन्तरं प्रेम+एकीकरणकेन्द्रस्य परितः निवासिनः स्वैच्छिकसहायता, कानूनी सहायता, अनुरक्षणसेवा, सांस्कृतिकविश्रामः इत्यादीनां व्यापकसेवाः प्रदास्यन्ति
केन्द्रस्य प्रभारी व्यक्तिः अवदत् यत् एतेषां मेजकुर्सीनां आगमनेन निवासीसेवानां आधारेण केन्द्रस्य कार्यालयस्य स्थितिः अधिकं सुधरिता अस्ति निवासिनः अपि नूतनं वरिष्ठक्रियाकलापकेन्द्रं भविष्यति, येन वृद्धानां कृते एकः उत्तमः भवितुम् अर्हति "वृद्धावस्थायां विनोदं कर्तुं" स्थानम् ।
यद्यपि मेजः कुर्सीः च लघुः सन्ति तथापि तेषु महती उष्णता, परिचर्या च भवति । होङ्गसोङ्गस्य प्रभारी व्यक्तिः अवदत् यत् - "वयं जनकल्याणे उत्तमाः उष्णाः च स्मः। भविष्ये होङ्गसोङ्गः आवश्यकतावशात् समूहेभ्यः समर्थनं दातुं अधिकानि जनकल्याणकार्याणि आयोजयिष्यति!
मम विश्वासः अस्ति यत् परिचर्याशीलानाम् उद्यमानाम्, सर्वकारस्य च संयुक्तसाहाय्येन चाओयाङ्ग-मण्डलं अधिकाधिकं सुचारुतया सामञ्जस्यपूर्णसमुदायस्य निर्माणस्य मार्गे गमिष्यति, अधिकं गौरवपूर्णं अध्यायं च लिखिष्यति |.
प्रतिवेदन/प्रतिक्रिया