समाचारं

चीनदेशं प्रत्यागत्य सन यिङ्ग्शा केशच्छेदनार्थं गतः, नाईस्य टेबलटेनिस्-रैकेट्-इत्यत्र अपि हस्ताक्षरं कृतवान् ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के महता सम्मानेन प्रत्यागतः ओलम्पिकविजेता सन यिङ्ग्शा बीजिंग-नगरस्य डोङ्गचेङ्ग-मण्डले नाई-दुकाने प्रकटितः । नाई-दुकानस्य लिपिकः रेड-स्टार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् सन यिङ्ग्शा-दुकानस्य नियमितग्राहकः आसीत्, अत्र षड्-सप्त-वर्षेभ्यः केशच्छेदनं कुर्वन् आसीत्, नियमित-नाई-शिक्षकेन च तस्य छटा-च्छेदनं कृतम्तस्मिन् एव दिने केशच्छेदनं कृत्वा सन यिङ्ग्शा अपि नाईस्य टेबलटेनिस्-रैकेट्-इत्यत्र हस्ताक्षरं कृतवती ।
▲सन यिंगशा बीजिंगनगरस्य नाईदुकाने प्रकटितः
नाई-दुकानस्य कर्मचारिणः अवदन् यत् नाई-दुकानम् १४ वर्षाणि यावत् उद्घाटितम् अस्ति, एतत् क्रीडक-प्रशिक्षणकेन्द्रात् दूरं नास्ति, नाई-जनाः अपि तुल्यकालिकरूपेण स्थिराः सन्ति, अतः वर्षभरि नाई-दुकाने आगच्छन्ति क्रीडकानां समूहाः सन्ति सन यिंगशा प्रसिद्धतायाः पूर्वं अस्मिन् दुकाने केशान् कटितवती अधुना षड् वा सप्त वा वर्षाणि अभवन्, तस्याः केशच्छेदनार्थं नियमितः नाईः सर्वदा अस्ति। "वयं सर्वे सामान्यतया गपशपं कृतवन्तः। सा अवदत् यत् सा अधुना गोल्फक्रीडायाः अतीव श्रान्ता अस्ति, पुनरागमने क्रियाकलापयोः भागं ग्रहीतुं प्रवृत्ता भविष्यति।"
नाईदुकानस्य कर्मचारीः अवदन् यत् केशच्छेदनार्थं दुकाने आगच्छन्तः क्रीडकाः सामान्यतया जटिलाः केशविन्यासाः न रोचन्ते तेषु अधिकांशस्य केशाः लघुः भवति तथा च एतत् अपि न गृह्णाति much time.साधारणकेशच्छेदने प्रायः ४० निमेषाः भवन्ति । यदा नाईशालाः क्रीडकान् प्राप्नुवन्ति तदा ते सर्वदा शान्तं मनः धारयन्ति, "तेषां बाधां न कुर्वन्ति" इति ।
रेड स्टार न्यूज रिपोर्टर झू बिशेंग चेन किंग्युआन प्रशिक्षु हुआंग जिओलिंग
सम्पादक गुओ झुआंग मुख्य सम्पादक ली बिनबिन्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया