६२ तमे स्थाने ! निङ्गक्सियाङ्ग आर्थिकविकासक्षेत्रं पञ्चवर्षेभ्यः क्रमशः अस्मिन् सूचौ अस्ति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
15 अगस्त दिनाङ्के नवीनं हुनानग्राहकसमाचारः (संवाददाता वांग ना) 14 अगस्तदिनाङ्के CCID Consulting इत्यनेन 2024 तमे वर्षे उद्याने उच्चगुणवत्तायुक्तस्य औद्योगिकविकासस्य (उन्नतविनिर्माणस्य) शीर्ष 100 सूचीं प्रकाशितम्।Ningxiang आर्थिकविकासक्षेत्रं 62 तमे स्थानं प्राप्तवान्, क्रमशः It has been ५ वर्षाणि यावत् सूचीयां २०२३ तमस्य वर्षस्य अपेक्षया ३ स्थानानि अधिकानि ।
अन्तिमेषु वर्षेषु निङ्ग्क्सियाङ्ग आर्थिकविकासक्षेत्रेण स्वस्य संसाधनसम्पत्तिस्थितीनां पूर्णं उपयोगं कृत्वा "द्वौ मुख्यौ एकः विशेषः च" उद्योगः निर्मितः यस्मिन् स्मार्टगृहसाधनानाम्, चिकित्सासाधनानाम्, हरितभोजनस्य च प्रधानता वर्तते, उन्नत ऊर्जाभण्डारणसामग्रीणां च विशेषता अस्ति सम्प्रति ५१३ विनिर्माण उद्यमाः सन्ति, येषु २१० उच्चप्रौद्योगिकीयुक्ताः उद्यमाः, ५ राष्ट्रियस्तरीयाः बुद्धिमान् विनिर्माण उद्यमाः, प्रान्तीयस्तरस्य वा ततः उपरि वा ८६ विशेषाः नवीनाः च "लघुविशालाः" उद्यमाः, फॉर्च्यून ५०० तथा सूचीकृतकम्पनीभिः निवेशिताः ५० तः अधिकाः उद्यमाः च सन्ति .3 सूचीकृताः कम्पनयः 2 कम्पनयः च सन्ति येषां उत्पादनमूल्यं दशकोटिरूप्यकाणां भवति ।
अस्मिन् वर्षे आरम्भात् एव निङ्ग्क्सियाङ्ग-आर्थिकविकासक्षेत्रं परियोजनासु, उद्योगेषु सुदृढीकरणं, संरचनानां अनुकूलनं च निरन्तरं कुर्वन् अस्ति, अर्थव्यवस्थायां स्थिरीकरणस्य, सुधारस्य च प्रवृत्तिः दर्शिता अस्ति जनवरीतः जूनमासपर्यन्तं बृहत्-उद्योगानाम् अतिरिक्त-मूल्यं १४.४% वर्धितम्, तथा च १० नूतनाः औद्योगिक-उद्यमाः नवपञ्जीकृताः, सम्प्रति निर्धारित-आकारात् उपरि २४८ उद्यमाः सन्ति तत्र ५३ नवहस्ताक्षरितपरियोजनानि आसन्, येषु १ १० अरबस्तरीयपरियोजना, १ ५ अरबस्तरीयपरियोजना, २ "शीर्ष ५०० तृतीयश्रेणी" परियोजना, २ नवपञ्जीकृत "शीर्ष ५०० तृतीयश्रेणी" उद्यमाः च आसन् झोङ्ग्वेई उन्नतकार्यात्मकसामग्री औद्योगिकनिकुञ्जं “प्रान्ते शीर्षदश औद्योगिकपरियोजनासु” एकः इति चयनितः, चुटियनचिकित्सा उच्चस्तरीयरोबोट् “प्रान्ते शीर्षदशतकनीकीसंशोधनपरियोजनासु” एकः इति चयनितः, तथा च मुख्यस्थलः प्रान्ते प्रमुखपरियोजनानां द्वितीयसमूहस्य केन्द्रीकृतः उद्घाटनसमारोहः हिसेन्से केन्द्रीयबुद्धिमत्निर्माणव्यापक आधारे स्थितः आसीत्
तदनन्तरं, Ningxiang आर्थिकविकासक्षेत्रं "त्रयः उच्चाः चत्वारि नवीनाः च" इत्यस्य सुन्दरस्य खाकास्य लंगरं करिष्यति, गहनतया द्वौ प्रमुखौ क्रियाकलापौ, "औद्योगिकगुणवत्तां कार्यक्षमतां च दुगुणीकरणस्य वर्षम्" तथा च "जिम्मेदारस्य उत्तमकार्यन्वयनस्य वर्षम्", अधिकं सुदृढं कर्तुं करिष्यति सामरिकनिवेशप्रवर्धनं, ठोसपरियोजनानिर्माणं, व्यावसायिकवातावरणस्य अनुकूलनं, सशक्तसुरक्षारक्षणरेखायाः निर्माणं, "पञ्च उत्तम" उद्यानानां निर्माणं त्वरितुं, उद्यानानां उच्चगुणवत्तायुक्तविकासस्य नूतनचक्रस्य प्रचारार्थं च प्रयत्नः करणीयः।