2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वे जानन्ति यत् योगः भारतस्य राष्ट्रियः सारः अस्ति, भारतीयनौसेना च प्रतिवर्षं जहाजेषु नाविकान् तेषां परिवारान् च राष्ट्रीययोग-आन्दोलनं कर्तुं संगठयति, तस्य प्रचारार्थं च सामाजिक-मञ्चेषु प्रासंगिक-चित्रं प्रकाशयति |. परन्तु भारतीयनौसेना यत् न अपेक्षितवती तत् आसीत् यत् योगस्य अभ्यासस्य एतत् फोटो भारतस्य समुद्राधारितपरमाणुक्षेपणानां प्रमुखप्रवृत्तयः उजागरयति स्म - लीक्स् वस्तुतः सर्वत्र सन्ति...
वस्तुतः एषः विषयः वक्तुं क्लिष्टः नास्ति। पूर्वं यदा भारतीयनौसेना जलान्तरे बैलिस्टिक-क्षेपणास्त्र-प्रक्षेपणस्य तान्त्रिक-कठिनताः न अतिक्रान्तवती तदा सा पृष्ठीय-प्रक्षेपण-विधिं स्वीकृत्य २००० टन-भारस्य गस्ती-जहाजयोः पृष्ठतः "सुभद्रा" तथा "सुवर्ण" धनुष-अल्पदूर-बैलिस्टिक-प्रक्षेपणार्थं यन्त्रं उड्डीयत डेक् इत्यत्र क्षेपणास्त्राः स्थापिताः आसन् । इदं क्षेपणास्त्रं वस्तुतः भारतीयसेनायाः "पृथिवी" बैलिस्टिकक्षेपणास्त्रस्य नौसैनिकसंस्करणम् अस्ति, अस्य व्याप्तिः प्रायः ३५० किलोमीटर् यावत् अस्ति तथा च ५०० किलोग्रामभारस्य पारम्परिकं अथवा परमाणुशिरः वहितुं शक्नोति । भूतलजहाजात् प्रक्षेपिता एषा बैलिस्टिकक्षेपणास्त्रं भारतस्य समुद्राधारितपरमाणुनिवारणस्य अद्वितीयं प्रतीकं जातम्।