समाचारं

निजीक्षेत्रे तुलनपत्रस्य संकोचनस्य घटनायाः सम्मुखीभवन्तु

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निजीक्षेत्रस्य तुलनपत्रस्य न्यूनीकरणेन अधिका महत्त्वपूर्णा प्रवृत्तिः दर्शिता अस्ति।

केन्द्रीयबैङ्केन प्रकाशिताः नवीनतमाः वित्तीयदत्तांशः अर्थव्यवस्थायां पुरातनतः नूतनानां चालकशक्तीनां कृते परिवर्तनस्य वेदनां प्रकाशयति। जुलैमासे सामाजिकवित्तपोषणस्य वृद्धिः ७७०.८ अरब युआन् अभवत्, यत् मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् आसीत्, सामाजिकवित्तपोषणे समाविष्टानां आरएमबी-ऋणानां ७६.७ अरब-युआन्-रूप्यकाणां न्यूनता च अभवत्

अस्मिन् समये सामाजिकवित्तपोषणमानकस्य अन्तर्गतं आरएमबी-ऋणानां नकारात्मकवृद्धिः अभवत्, यत् २००५ तमस्य वर्षस्य जुलै-मासस्य अनन्तरं प्रथमवारं वर्षे वर्षे ११३.१ अरब-युआन्-रूप्यकाणां महती न्यूनता अभवत् सामाजिकवित्तपोषणदत्तांशं पृथक् कृत्वा, एतेन ये संकेताः प्रसारिताः ते अधिकतया जनानां ध्यानस्य योग्याः सन्ति, जुलैमासे नूतनऋणस्य कुलराशिः संरचना च दुर्बलाः आसन्, तथा च गैर-वित्तीय-उद्यमानां निवासिनः च वित्तपोषणं निरन्तरं संकुचति स्म, विशेषतः गैर-उद्यमानां वित्तपोषणं निरन्तरं भवति स्म -वित्तीय उद्यमाः, तथा च विधेयकस्य उछालस्य घटना स्पष्टा।

विशेषतः : आवासीयक्षेत्रस्य ऋणेषु जुलैमासे २१० अरब युआन् न्यूनता अभवत्, यत् वर्षे वर्षे ९.३ अरब युआन् वृद्धिः अभवत् तेषु अल्पकालिकऋणेषु २१५.६ अरब युआन् न्यूनता अभवत्, यत् ८२.१ अरब युआन् इत्यस्य वृद्धिः अभवत् मासे मध्यमदीर्घकालीनऋणेषु १० अरब युआन् वृद्धिः अभवत्, यत् वर्षे वर्षे ७७.२ अरब युआन् वृद्धिः अभवत्; वर्षे, यस्य अल्पकालिकऋणेषु ५५० अरब युआन् न्यूनता, वर्षे वर्षे १७१.५ अरब युआन न्यूनता, मध्यमदीर्घकालीनऋणेषु १३० अरब युआन वृद्धिः, वर्षे वर्षे १४१.२ अरब युआन न्यूनता, bill financing अतिरिक्तं ५५८.६ अरब युआन् योजितम्, यत् वर्षे वर्षे १९८.९ अरब युआन् वृद्धिः अभवत् ।

एते आँकडा: चेतयन्ति यत् यद्यपि जुलैमासे दुर्बलदत्तांशेषु केचन ऋतुकारकाः सन्ति तथापि निवासिनः उद्यमानाञ्च कृते नूतनानां अल्पकालिकऋणानां परिमाणं नकारात्मकं भवति, यत् सूचयति यत् अपर्याप्तमागधायाः कारणेन ऋणक्षयस्य कारणं भवन्ति कारकाः ऋतुकारकान् अतिक्रमितुं शक्नुवन्ति। आयस्य रोजगारस्य च विषये निवासिनः दुर्बलाः अपेक्षाः वर्तमानकाले निवासिनः उपभोगस्य माङ्गं प्रभावितं कृतवन्तः स्यात्। उद्यमाः, निवासिनः च इत्यादयः निजीक्षेत्राः स्वस्य तुलनपत्रस्य मरम्मतस्य प्रबलं इच्छां दर्शितवन्तः, विशेषतः अल्पकालीनऋणानां स्थाने निगमबिलवित्तपोषणं, येन ज्ञायते यत् निगमक्षेत्रस्य तुलनपत्रस्य संकोचनस्य प्रबलः इच्छा अस्ति