समाचारं

अमेरिकीमाध्यमेन एतां वार्ता भग्नवती यत् "नॉर्ड स्ट्रीम्" इति बमविस्फोटस्य योजना युक्रेनदेशेन कृता आसीत्, ज़ेलेन्स्की इत्यनेन योजनायाः अनुमोदनं कृतम्! पश्चात् अमेरिकादेशस्य अनुरोधेन तत् निवृत्तम्, परन्तु ज़ालुज्ने अद्यापि एतत् कार्यं अग्रे गतः ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग जिन्हे द्वारा सम्पादितम्

CCTV News इत्यस्य अनुसारं अमेरिकी "Wall Street Journal" इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितेन लेखेन उक्तं यत् "Nord Stream" प्राकृतिकवायुपाइपलाइनविस्फोटस्य योजना युक्रेनदेशेन कृता आसीत् लेखे उक्तं यत् २०२२ तमस्य वर्षस्य मे-मासे केचन वरिष्ठाः युक्रेन-देशस्य सैन्य-अधिकारिणः व्यापारिणः च एकत्र समागताः, केचन जनाः "नॉर्ड-स्ट्रीम्"-पाइप्-लाइन्-इत्यस्य विनाशस्य योजनां प्रस्तावितवन्तःयुक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन प्रारम्भे योजनायाः अनुमोदनं कृतम् ।परन्तु पश्चात् सी.आय.ए.परन्तु तदानीन्तनः युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिःबन्धतथापि लुज्नी इत्ययं शल्यक्रियायाः अग्रे अगच्छत्

अपि च १४ तमे दिनाङ्के अनेके जर्मनी-माध्यमेषु "नॉर्ड स्ट्रीम्" प्राकृतिकवायु-पाइपलाइनस्य क्षतिस्य प्रतिक्रियारूपेण,जर्मनीदेशस्य अभियोजकाः अद्यैव युक्रेनदेशस्य एकस्य शङ्कितेः गिरफ्तारीपत्रं जारीकृतवन्तः

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के स्थानीयसमये बेइक्सी २ इति चलच्चित्रं लीक् अभवत् । चित्र स्रोतः : दृश्य चीन

पोलैण्ड् - शङ्कितः आगत्य पलायितवान्

सिन्हुआ न्यूज एजेन्सी, dpa, रायटर, एएफपी इत्यादीनां मीडिया-रिपोर्ट्-अनुसारं पोलिश-अभियोजक-संस्थायाः १४ दिनाङ्के पुष्टिः कृता यत् पोलैण्ड्-देशः जर्मनी-देशात् "यूरोपीय-अरेस्ट्-वारण्ट्" प्राप्तवान्, यत्र पोलैण्ड्-देशात् अनुरोधः कृतः यत् सः एकस्य संदिग्धस्य गिरफ्तारीयां सहायतां करोतु, यस्य शङ्का अस्ति involved in 2022 एकः युक्रेनदेशस्य नागरिकः यः २००८ तमे वर्षे "नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनस्य विनाशे भागं गृहीतवान्, परन्तु अयं व्यक्तिः पोलैण्ड्देशे नास्ति