2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[अस्मिन् वर्षे आरम्भात् अन्तर्निहितस्य स्टॉकस्य परिचालनस्य न्यूनतायाः कारणेन परिवर्तनीय-बाण्ड्-मोचन-जोखिमस्य बहवः प्रकरणाः अभवन् लिंगनन परिवर्तनीय बाण्ड्स् इत्यस्य सूचीकरणस्य प्रभावः अस्ति यत् अन्तर्निहितस्य स्टॉकस्य विसूचीकरणात् पूर्वं परिवर्तनीयबाण्ड् इत्यस्य डिफॉल्टिंग् इत्यस्य प्रथमः प्रकरणः भवितुम् अर्हति, तथा च लिंगनन् शेयर्स् इत्यस्य वास्तविकः नियन्त्रकः राज्यस्वामित्वयुक्तः सम्पत्तिः अस्ति लिंगनन परिवर्तनीय बाण्ड्स् इत्यस्य वास्तविकं डिफॉल्ट् दुर्बलतया योग्यतां प्राप्तवन्तः परिवर्तनीयबाण्ड्स् इत्यस्य कारणं भवितुम् अर्हन्ति । ] .
अस्मिन् सप्ताहे परिवर्तनीय-बाण्ड्-बाजारे ऋण-जोखिमः सघन-"अन्तम्" आगतः, ब्लू-शील्ड्-ऋणं, लिंगन-परिवर्तनीय-बाण्ड्-इत्येतयोः अवधिः समाप्तः अभवत्, ततः 13, 14 अगस्त-दिनाङ्के च शेयर-रूपान्तरणं स्थगितम्, येन इतिहासे क्रमशः द्वितीयः तृतीयः च अभवत् मूलधनं व्याजं च भुक्तं कृत्वा विपण्यां उष्णचर्चा उत्पन्ना अस्ति।
अगस्तमासस्य १४ दिनाङ्के सायं लिंगनन्-शेयर्स् (००२७१७.एसजेड्) इत्यनेन "कोऽपि आश्चर्यं नास्ति" इति घोषितं यत् "लिंग्नान् कन्वर्टिबल-बॉण्ड्स्" इत्यस्य अवशिष्टा राशिः ४८९ मिलियन युआन् अस्ति, तथा च कम्पनीयाः विद्यमानाः मौद्रिकनिधिः तस्य मूलधनं व्याजं च प्रतिदातुं असमर्थः अभवत् "लिंगनन परिवर्तनीय बन्धन"।
अस्मिन् वर्षे मेमासात् आरभ्य लिङ्गनन् शेयर्स् इत्यनेन मौद्रिकनिधिनां वर्तमानस्थितेः परिचालनस्थितेः च विषये मोचनजोखिमानां अस्तित्वस्य विषये बहुवारं चेतावनी दत्ता अस्ति। झोङ्गशान टॉर्च उच्च-प्रौद्योगिकी औद्योगिक विकास क्षेत्र प्रबन्धन समिति (अतः परं "टॉर्च जिला प्रबन्धन समिति" इति उच्यते), लिङ्गनन शेयर्स् इत्यस्य वास्तविकनियंत्रकत्वेन, भुगताने सहायतार्थं सहायताहस्तं न दत्तवती
लिंगनन् परिवर्तनीयबन्धकानां मोचनं कर्तुं न शक्यते इति मौलिककारणं अन्तर्निहितस्य स्टॉकस्य लाभप्रदतायां निरन्तरं न्यूनतायाः कारणेन सॉल्वेन्सी-क्षयः अस्ति २०२२ तमस्य वर्षस्य प्रथमत्रिमासे लिंगनन् कम्पनी लिमिटेड् इत्यनेन अकटौतीनां अनन्तरं मूलकम्पन्योः कारणं शुद्धलाभस्य क्रमशः नवत्रिमासानां हानिः अभवत् हानिः १.१६७ अर्ब युआन् आसीत्, तस्य मौद्रिकनिधिः केवलं २४६ मिलियन युआन् आसीत् ।