2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[दत्तांशैः ज्ञायते यत् वैश्विकप्राकृतिक आपदाबीमितहानिः वर्षस्य प्रथमार्धे प्रायः ६० अरब अमेरिकीडॉलर् यावत् अभवत्, यत् विगतदशवर्षेषु औसतात् ६२% अधिकम् अस्ति ] .
प्राकृतिकविपदानां नित्यं भवितुं तेषां सम्बन्धि बीमाहानिः अधिका वर्धिता अस्ति ।
वैश्विकपुनर्बीमाविशालकायद्वयं म्यूनिख रे, स्विस री च अद्यैव अस्मिन् वर्षे प्रथमार्धे प्राकृतिकविपदानां कारणेन बीमाहानिविषये आँकडानि प्रकाशितवन्तौ। आँकडा दर्शयति यत् वैश्विकप्राकृतिक आपदाबीमितहानिः वर्षस्य प्रथमार्धे प्रायः ६० अरब अमेरिकीडॉलर् यावत् अभवत्, यत् विगतदशवर्षस्य औसतस्तरात् ६२% अधिकम् अस्ति
म्यूनिख रे इत्यस्य "२०२४ तमस्य वर्षस्य प्रथमार्धस्य वैश्विकप्राकृतिकविपदाहानिप्रतिवेदने" दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे विश्वव्यापीरूपेण प्राकृतिकविपदानां कारणेन समग्रहानिः १२० अरब अमेरिकीडॉलर् आसीत्, यत् पूर्ववर्षस्य हानिः (१४० अरब अमेरिकीडॉलर्) इत्यस्मात् न्यूनम् अस्ति वर्षे वर्षे ६० अरब डॉलरस्य बीमितहानिः किञ्चित् वर्धिता, परन्तु महङ्गानि समायोजिते सति १० वर्षीयस्य ३० वर्षस्य च सरासरी ३७ अरब डॉलरस्य, २४ अरब डॉलरस्य च औसतात् ६२.२% अधिका आसीत्
स्विस री इन्स्टिट्यूट् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे प्राकृतिक आपदाबीमितहानिषु अनुमानितस्य ६० अरब अमेरिकीडॉलर्-रूप्यकाणां मध्ये तीव्रवज्रपातात् (मुख्यतया संयुक्तराज्ये घटमानानां) बीमितहानिः वैश्विकबीमितहानिः ७०% भवति
वज्रपाताः अथवा तीव्रसंवहनीतूफानानां लक्षणं भवति यत् ते प्रचण्डवायुः (व्यावधानं सहितम्), अश्मपातः, प्रचण्डवृष्टिः च भवन्ति । स्विस री इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे एतादृशानां आपदानां कारणेन वैश्विकरूपेण कुलम् ४२ अरब अमेरिकी डॉलरस्य बीमितहानिः अभवत् । अमेरिकादेशे १२ तूफानानां प्रत्येकं १ अर्ब डॉलरात् अधिकं क्षतिः अभवत्, येन एतादृशाः आपदाः कियत् क्षतिं कर्तुं शक्नुवन्ति इति दर्शयति । २००८ तमे वर्षात् अमेरिकादेशे तीव्रवज्रपातस्य कारणेन बीमितहानिः प्रतिवर्षं प्रायः ८% वर्धिता अस्ति ।