समाचारं

किङ्ग्डाओ-नगरस्य गृहाङ्गणस्य निरीक्षणं कृत्वा राष्ट्रिय-फुटबॉल-प्रशिक्षकः "अतिसन्तुष्टः" अस्ति तथा च विश्वकप-प्रारम्भिक-क्रीडायाः प्रथम-क्रीडायाः जापानी-रेफरी-सूची अन्तिमरूपेण निर्धारिता अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व मीडिया रिपोर्टर पान लिचाओ
१४ अगस्तदिनाङ्के राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् गृहप्रतियोगिताक्षेत्रसम्बद्धानां विषयाणां निरीक्षणार्थं किङ्ग्डाओनगरम् आगतः सः प्रशिक्षणप्रतियोगितस्थानानां, निवासीहोटेलानां, परिवहनस्य च स्थितिः इत्यादीनां सर्वेषां पक्षानाम् स्थले निरीक्षणं कृतवान् इवान् प्रतियोगितायाः आतिथ्यं कर्तुं स्थानीयस्थित्या अतीव सन्तुष्टः आसीत् सः एकरात्रं यावत् निवासीहोटेले अपि स्थितवान् । विश्वप्रीलिमिनरी-क्रीडायाः शीर्ष-१८ मध्ये प्रथम-परिक्रमे प्रथमं राष्ट्रिय-फुटबॉल-दलस्य गृहात् दूरं जापान-सङ्घस्य सामना भविष्यति, चतुर्थ-परिक्रमे च १५ अक्टोबर्-दिनाङ्के स्वगृहे किङ्ग्डाओ-युवा-फुटबॉल-क्रीडाङ्गणे इन्डोनेशिया-देशस्य सामना भविष्यति
योजनानुसारं चीनीयपुरुषपदकक्रीडादलं अगस्तमासस्य २३ दिनाङ्के डालियान्-नगरे पुनः समूहं कृत्वा सेप्टेम्बरमासे शीर्ष-१८-क्रीडायाः प्रथमद्वयपरिक्रमस्य सज्जतां करिष्यति योजनानुसारं चीनीयदलं २ सितम्बर् दिनाङ्के प्रातःकाले डालियान्-नगरात् जापानदेशस्य टोक्यो-नगरं प्रति उड्डीय ५ सितम्बर्-दिनाङ्के जापानी-दलस्य विरुद्धं प्रथम-परिक्रमे दूरस्थ-क्रीडायां भागं गृह्णीयात् जापानदेशे स्थित्वा राष्ट्रियपदकक्रीडादलं टोक्योनगरस्य मध्यभागे एकस्मिन् होटेले एव तिष्ठति इति कथ्यते। १० सेप्टेम्बर् दिनाङ्के ते सऊदी अरबस्य सामना कर्तुं स्वगृहे डालियान्-नगरं प्रत्यागमिष्यन्ति ।
तदतिरिक्तं राष्ट्रियफुटबॉलदलस्य विश्वप्रारम्भिकक्रीडायाः प्रथमपक्षयोः रेफरीदलम् अपि निर्धारितम् अस्ति तेषु जापानविरुद्धं प्रथमपरिक्रमणस्य रेफरी कतारदेशस्य जासिमः अस्ति अयं रेफरी चीनीयप्रशंसकान् गभीरं प्रभावितं कृतवान् एशियायाः स्पर्धाः सन्ति अद्यापि एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् स्पर्धां कुर्वन्तः चीनीयसुपरलीगदलानि येषु क्रीडासु जस्सिमः रेफरी भवति, तत्र चीनीयदलानां कृते लाभः ग्रहीतुं वा बहुधा हानिः अपि भवति
गतवर्षस्य नवम्बरमासे चीन-दक्षिणकोरिया-योः मध्ये ३६-तम-परिक्रमे जस्सिम-महोदयेन दक्षिणकोरिया-दलस्य आरम्भस्य किञ्चित्कालानन्तरं अनावश्यक-दण्डः प्रदत्तः :० । अन्तिमेषु वर्षेषु २०२२ तमे वर्षे विश्वकप-क्वालिफायर-क्रीडायां एशिया-क्षेत्रस्य शीर्ष-१२ मध्ये राष्ट्रिय-फुटबॉल-दलस्य कृते अन्यः कानून-प्रवर्तन-क्रीडा अभवत्, जासिमः जापानी-दलस्य विरुद्धं विदेशीय-क्रीडायाः रेफरी आसीत् आरम्भे जापानीदलस्य गोलं दण्डपदार्थेषु चीनीयदलं तस्मिन् क्रीडने ०-२ इति स्कोरेन पराजितम् । यद्यपि समग्रबलस्य दृष्ट्या चीनीदलस्य जापानीदलस्य च मध्ये निश्चितरूपेण अन्तरं वर्तते तथापि अस्य क्रीडायाः कानूनप्रवर्तनस्य उत्तरदायी जस्सिमः आसीत् इति तथ्यं अन्तर्राष्ट्रीयक्रीडकानां मनोवैज्ञानिकप्रभावं अधिकं प्रभावितं कर्तुं शक्नोति।
अतः पूर्वं यदा चीनीय-फुटबॉल-सङ्घः किङ्ग्डाओ-नगरे इन्डोनेशिया-विरुद्धं मेलनं कर्तुं निश्चयं कृतवान् तदा इन्डोनेशिया-देशस्य फुटबॉल-सङ्घस्य असन्तुष्टिः अभवत् पूर्वं इन्डोनेशिया-देशस्य मीडिया-माध्यमेन उक्तं आसीत् यत् इन्डोनेशिया-देशस्य राष्ट्रिय-दलस्य बहरीन-नगरात् किङ्ग्डाओ-नगरं प्रति दीर्घयात्रायाः अनुभवः अनिवार्यः भविष्यति .वर्तमानस्थित्यानुसारं उड्डयनसूचनानुसारं मूलतः बहरीनतः किङ्ग्डाओनगरं प्रति ३० घण्टानां विमानयानं भवति । इन्डोनेशिया-देशस्य फुटबॉल-सङ्घस्य अध्यक्षः तोहिर् इन्डोनेशिया-देशस्य मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् - "प्रथम-द्वयोः दौरस्य अनन्तरं सर्वं कठिनं भविष्यति । वयं बहरीन-विरुद्धं दूरस्थ-क्रीडां गमिष्यामः, यस्य विमानस्य समयः प्रायः १७ घण्टाः भवति, ततः उड्डयनं करिष्यामः to China well as the host and not do too well if we are on the road यदि वयं उत्तमं परिणामं प्राप्तुं शक्नुमः तर्हि गृहन्यायालयं प्रति प्रत्यागत्य अपि उत्तमं कर्तव्यम्” इति ।
परन्तु मौसमविज्ञानस्य आँकडानुसारं अक्टोबर् मासे किङ्ग्डाओ-नगरस्य वार्षिकं औसतं तापमानं १५.४°C भवति, परन्तु इन्डोनेशिया-देशस्य खिलाडयः वर्षभरि उष्ण-आर्द्र-स्थितौ क्रीडन्ति, ते च निश्चितरूपेण किङ्ग्डाओ-नगरस्य शीतल-मौसमस्य अनुकूलाः न सन्ति परन्तु इन्डोनेशियाविरुद्धं क्रीडितुं पूर्वं राष्ट्रियपदकक्रीडादलस्य अपि दीर्घयात्रायाः सामना कर्तव्यः भविष्यति, यतः तृतीयपरिक्रमे दूरस्थक्रीडायां आस्ट्रेलियादेशं क्रीडित्वा एडिलेड्तः किङ्ग्डाओनगरं प्रति प्रत्यागन्तुं आवश्यकं भवति, यस्मात् अपि बहुविधस्थानांतरणस्य आवश्यकता भवति The difficulties are objective. , तथा च सर्वेषां कृते न्याय्यम् आशासे राष्ट्रियपदकक्रीडादलः यथासम्भवं उत्तमं परिणामं प्राप्तुं गृहक्षेत्रस्य लाभस्य उपयोगं कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया