ओलम्पिकस्थलानि “कृष्णप्रौद्योगिकीभिः” परिपूर्णानि सन्ति, लघुतमं अपि अन्तरं सम्यक् प्रस्तुतुं शक्यते
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओलम्पिकक्षेत्रे घोरस्पर्धा, महती स्पर्धा च भवति, यत्र परिणामः केवलं मिलीमीटर्-मात्रस्य विषयः भवति । कथं ते सूक्ष्मभेदाः अत्यल्पे काले सम्यक् प्रदर्शयितुं शक्यन्ते । कृष्णवर्णीयप्रौद्योगिक्या सह एकत्रितं समयसाधनं आयोजनं मुक्तं, निष्पक्षं, निष्पक्षं च भवतु इति सुनिश्चित्य कुञ्जी अस्ति।
सम्भवतः बहवः जनाः न अवगच्छन्ति यत् विशाले ओलम्पिकक्रीडाव्यवस्थायां तरणं, वेगारोहणं च एकमात्रं क्रीडा अस्ति यस्मिन् क्रीडकाः स्वतन्त्रतया समयस्य समाप्तिम् कर्तुं शक्नुवन्ति अस्य अर्थः अस्ति यत् ये क्रीडकाः दौडं समाप्तं कुर्वन्ति तेषां समयं स्थगयितुं स्वयमेव समयस्पर्शपट्टिकां टैप् करणीयम् ।
“तैरणस्य अन्ते क्रीडकाः लेनस्य अन्ते टचपैड् इत्यत्र १.५-२.५ किलोग्रामं दबावं कृत्वा घण्टां स्थगयितुं शक्नुवन्ति अस्मिन् अत्यन्तं चुनौतीपूर्णे क्रीडायां सटीकसमयस्य कृते टचपैड् सर्वोत्तमः विकल्पः अस्ति the Omega team member who serves as the official timekeeper of the Olympic Games, "एषा प्रौद्योगिकी प्रथमवारं १९६८ तमे वर्षे ओलम्पिकक्रीडायां प्रवर्तते स्म । २०२० तमे वर्षे टोक्यो ओलम्पिकक्रीडायाः अनन्तरं स्पर्शपटलानि अपि शिलारोहणकार्यक्रमेषु प्रविष्टानि सन्ति, तस्य शीर्षस्थाने स्थापितानि च शिलाभित्तिः” इति ।
स्पर्शपट्टिकायाः अतिरिक्तं पूलयुद्धस्य अनुरक्षणं कुर्वन् "समयदलम्" क्वाण्टमसमयनिर्धारकाः, श्रेणीसूचकाः, अनुसरणप्रणाली च सन्ति । तेषु आधुनिकस्य स्टॉपवॉच् इत्यस्य समकक्षस्य क्वाण्टम् टाइमर् इत्यस्य रिजोल्यूशनं पूर्वयन्त्राणाम् अपेक्षया १०० गुणाधिकं भवति, अधिकतमं दोषं केवलं सेकण्डस्य एकलक्षभागं भवति, सटीकता च पञ्चगुणा अधिका भवति
पेरिस-ओलम्पिकस्य "नवीन" अनुसरण-प्रणाली इमेज-अनुसरण-कैमराणां, आश्चर्यजनक-सङ्गणक-दृष्टि-प्रौद्योगिक्याः च उपयोगेन क्रीडायाः समये क्रीडकानां वास्तविक-समय-स्थितिः, वास्तविक-समय-वेगः, त्वरणं, मन्दता, क्रीडकानां मध्ये दूरी, संख्या इत्यादीनां सूचनानां प्रस्तुतीकरणं करोति आघातादिकं . इयं पूर्ण-पाठ्यक्रम-अनुसरण-सूचना न केवलं क्रीडकानां दलानाम् च क्रीडा-स्थितेः गहन-विश्लेषणार्थं बहुमूल्यं आँकडा-सूचकं प्रदाति, अपितु टीवी-दर्शन-अनुभवस्य प्रभावीरूपेण सुधारं करोति, येन दर्शकानां कृते तेषां पश्यन्तीनां घटनानां विषये उत्तम-अन्तर्दृष्टिः, निर्णयः च भवति
स्टेड् डी फ्रांस् इत्यस्य बैंगनीवर्णीयस्य धावनमार्गे अपि "सहस्रमाइलपर्यन्तं किञ्चित् अन्तरं" भवति । पुरुषाणां १०० मीटर् "फ्लाईङ्ग् बैटल" इत्यस्मिन् लाइल्स, थॉम्पसन च पार्श्वे पार्श्वे रेखां लङ्घितवन्तौ । दुर्भाग्येन चीनीयः "उड्डयनपुरुषः" ज़ी झेन्ये प्रारम्भिकक्रीडासु स्थगितवान्, अग्रे गन्तुं च केवलं ०.००१ सेकेण्ड् दूरम् आसीत् ।
एतादृशस्य अल्पस्य अन्तरस्य सम्यक् न्यायः कथं करणीयः ? एकः सर्वथा नूतनः प्रौद्योगिकी - Extreme Light Sensing Finish Camera - इति उत्तरम् अस्ति । ओमेगा-दलस्य सदस्यानां मते एतत् यन्त्रं ग्राण्डस्टैण्ड्-समय-स्थानके, पटलस्य अन्ते सम्मुखे स्थापितं भवति, तथा च प्रति सेकण्ड् ४०,००० डिजिटल-चित्रं गृहीतुं शक्नोति, पूर्वस्य प्रकाश-संवेदक-अन्त-कॅमेरा-इत्यस्य स्थाने यत् प्रति सेकण्ड् १०,००० डिजिटल-चित्रं गृहीतवान् आसीत् यन्त्रं चित्रं गृहीत्वा समष्टिचित्रं जनयिष्यति, येन रेफरी रेखां लङ्घनस्य परिणामं शीघ्रं निर्धारयितुं प्रभावी आधारः प्रदास्यति
अन्त्यकॅमेरा इत्यस्य अतिरिक्तं आरम्भबिन्दौ आरम्भखण्डः अपि समयस्य प्रमुखः भागः अस्ति । रिपोर्ट्-अनुसारं प्रारम्भिक-खण्डेषु एम्बेडेड्-संवेदकाः सन्ति ये प्रारम्भिक-खण्डे क्रीडकैः उत्पद्यमानं दबावं प्रति सेकण्ड् ४,००० वारं मापयन्ति, अन्वेषण-प्रणाली दाब-मापन-परिणामान् समकालिकरूपेण स्थल-सङ्गणके प्रेषयिष्यति, येन स्टार्टर्-इत्यस्य सहजतया निरीक्षणं कर्तुं साहाय्यं भविष्यति मिथ्या प्रारभ्यते । विश्व एथलेटिक्स-विनियमानाम् अनुसारं न्यूनतमः प्रतिक्रियासमयः १०० मिलीसेकेण्ड् (१/१० सेकण्ड्) भवति ।
तस्मिन् एव काले प्रत्येकस्य आरम्भखण्डस्य पृष्ठतः एकः स्पीकरः भवति, यः पटलस्य पार्श्वे इलेक्ट्रॉनिकप्रारम्भबन्दूकेन सह सम्बद्धः भवति । यदा रेफरी शूलं आकर्षयति तदा वक्ता सुनिश्चितं करिष्यति यत् क्रीडकाः एकस्मिन् समये प्रारम्भिकबन्दूकस्य शब्दं श्रुण्वन्ति, तथा च फ़्लैशप्रकाशः प्रज्वलितः भविष्यति तथा च आरम्भसंकेतः समययन्त्रे प्रसारितः भविष्यति
निरन्तरं अनुकूलितसमयस्य "कृष्णप्रौद्योगिकीनां" श्रृङ्खलायाः माध्यमेन एव क्षेत्रे सहस्राणि सेकेण्ड्-अन्तरं समीचीनतया प्रस्तुतुं शक्यते "१९३२ तमे वर्षे लॉस एन्जल्स ओलम्पिकतः आरभ्य ९२ वर्षीयसमयनिर्धारणस्य इतिहासे अत्यधिकाः माइलस्टोन् क्षणाः अभवन् । १९४० तमे दशके इलेक्ट्रॉनिकसमयनिर्धारणेन क्रमेण हस्तसमयनिर्धारणस्य स्थानं गृहीतम्; १९६८ तमे वर्षे तैरणकार्यक्रमेषु स्पर्शपट्टिकानां प्रवर्तनं यथार्थतया महत्त्वपूर्णतया 'इलेक्ट्रॉनिकसमयस्य' नूतनयुगं उद्घाटितम्" इति ओमेगा टाइमिंग् इत्यस्य मुख्यकार्यकारी एलन ज़ोब्रिस्ट् अवदत्, "ततः परं अन्त्यकॅमेरा, ऑप्टोइलेक्ट्रॉनिक नेत्र इत्यादीनां प्रौद्योगिकीनां साहाय्येन कृत्रिमप्रतिक्रियासमयस्य प्रभावः अधिकं न्यूनीकृतः , क्रीडां अधिकं सुव्यवस्थितं करोति ।
लेखकः:
सम्पादकः गु मियाओ सम्पादकः शेन् लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।