2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्वाङ्गडोङ्ग-प्रान्तीय-रोगनियन्त्रण-निवारणकेन्द्रेण प्रकाशिताः नवीनतमाः आँकडा: गरजवत् आसीत्, येन जनानां हृदयस्य ताराः तत्क्षणमेव कठिनाः अभवन् समीचीनसूचनानुसारं जूनमासस्य तुलने जुलैमासे प्रायः १०,००० इत्येव प्रान्ते नूतनानां कोरोनासंक्रमणानां संख्यायां आश्चर्यजनकरूपेण वृद्धिः अभवत्! अस्याः संख्यायाः परिवर्तनेन निःसंदेहं सर्वेषु वर्गेषु कोलाहलः जातः, अनेके जनाः अतीव चिन्तिताः च अभवन् ।
गुआङ्गडोङ्ग-नगरे वर्तमान-महामारीयां दृष्टि-आकर्षक-घटना अस्ति, अर्थात् नूतन-कोरोना-संक्रमणेन युवानां मध्ये अधिकानि महत्त्वपूर्णानि लक्षणानि दृश्यन्ते । चिकित्साशास्त्रस्य महामारीविज्ञानस्य च दृष्ट्या अस्याः घटनायाः पृष्ठतः जटिलाः कारकाः सन्ति । अध्ययनेन ज्ञातं यत् सामान्यतया युवानः अधिकवारं सामाजिकसम्बन्धं कुर्वन्ति, व्यापकजनानाम् सम्पर्कं च प्राप्नुवन्ति, येन तेषां विषाणुसंक्रमणस्य जोखिमः वर्धयितुं शक्यते अपि च, युवानां प्रतिरक्षातन्त्रं तुल्यकालिकरूपेण सक्रियं भवति तथा च वायरल-आक्रमणस्य प्रतिक्रियारूपेण अधिकं प्रबलं प्रतिरक्षाप्रतिक्रियाम् उत्पन्नं कर्तुं शक्नोति, यस्य परिणामेण अधिकं स्पष्टलक्षणं भवति
ग्वाङ्गझौ-नगरस्य वर्तमान-महामारी-स्थितेः विषये विशेषज्ञाः गहन-अनुसन्धान-विश्लेषण-पश्चात् अवदन् यत् वायरस-संक्रमणस्य संख्यायां उतार-चढावः वस्तुतः चरणबद्ध-रूपेण भवति, अद्यापि च नियन्त्रणीय-परिधि-मध्ये अस्ति |. परन्तु संक्रमणानन्तरं लक्षणं व्यक्तिगतभेदानाम् आधारेण बहु भिन्नं भवति इति ज्ञातव्यम् । युवानां वेदना, ज्वरः इत्यादीनि लक्षणानि अधिकानि भवितुम् अर्हन्ति, ये तेषां प्रबलचयापचयस्य सक्रियशारीरिककार्यस्य च सम्बन्धी भवितुम् अर्हन्ति । तस्य विपरीतम्, अन्तर्निहितरोगयुक्तानां वृद्धानां शारीरिककार्यक्षयस्य, रोगप्रतिरोधकशक्तिस्य सापेक्षिकदुर्बलतायाः च कारणेन न्यूनानि स्पष्टलक्षणानि भवितुम् अर्हन्ति अतः शीघ्रं पत्ताङ्गीकरणं, समये चिकित्सा च विशेषतया महत्त्वपूर्णं भवति यथा महामारीयाः युद्धक्षेत्रे, तथैव क्लैरियन-आह्वानस्य समये विस्फोटः रोगं पराजयितुं बहुमूल्यं समयं क्रीतुम् अर्हति