2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपरि फोटोमध्ये यः पुरुषः अस्ति सः संयुक्तराष्ट्रसङ्घस्य सीरियादेशस्य प्रतिनिधिः बशर् जाफारी अस्ति ।
अस्मिन् मासे ७ दिनाङ्के सीरिया-देशस्य विपक्ष-सैनिकैः नियन्त्रितस्य पूर्वीय-घौटा-प्रदेशस्य दौमा-नगरे विष-वायु-आक्रमणं शङ्कितं जातम् । सीरियाविपक्षः, तथैव अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादयः पाश्चात्त्यदेशाः तत्क्षणमेव उत्थाय सीरियासर्वकारस्य सैनिकानाम् उपरि रासायनिकशस्त्रप्रहारस्य आरोपं कृतवन्तः, येन निर्दोषसीरियानागरिकाणां उपरि एतादृशं बृहत् आक्रमणं जातम्
९ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मध्ये सीरियादेशस्य रासायनिकशस्त्राणां तत्सम्बद्धानां विषयाणां च आपत्कालीनसमागमः अभवत् । तस्मिन् समये संयुक्तराष्ट्रसङ्घस्य उपरि उल्लिखितः सीरियादेशस्य प्रतिनिधिः महासभायां अमेरिकादेशस्य अन्येषां च देशानाम् आलोचनं कृतवान् यत् ते अन्यदेशानां विरुद्धं असत्यस्य आधारेण तेषां दुष्टकर्मणां च आधारेण आक्रामकयुद्धानि प्रारब्धवन्तः। सः स्वभाषणे विशेषतया अमेरिकादेशेन इराकविरुद्धं पूर्वयुद्धस्य उल्लेखं कृतवान् यत् सः अवदत् यत् इराक्-देशे सामूहिकविनाशशस्त्राणि सन्ति इति अन्वेषणेन अद्यपर्यन्तं प्रमाणं न प्राप्तम्। जाफारी इत्यनेन स्वभाषणे किञ्चित् उपहासात्मकस्वरम् अपि उक्तं यत् "श्वेतहेल्मेट्स्" (सीरियादेशस्य नागरिकरक्षासङ्गठनम्) इत्यनेन प्रदत्तायाः भिडियोसूचनानुसारं "एतत् रासायनिकशस्त्रं सशस्त्रकर्मचारिणां निशस्त्रकर्मचारिणां च भेदं कर्तुं अपि शिक्षितम् अस्ति" इति . यतः "श्वेतहेल्मेट्" इत्यनेन प्रकाशितस्य युद्धस्य भिडियोमध्ये सीरियासर्वकारस्य सैनिकाः इति कथितानि "रासायनिकशस्त्राणि" कदापि पार्श्वे सर्वकारविरोधिसशस्त्रकर्मचारिणां उपरि आक्रमणं न कृतवन्तः, अपितु विशेषतया सीरियादेशस्य नागरिकानां विशेषतः बालकानां महिलानां च नरसंहारार्थं प्रयुक्तानि आसन् तेषु । अपि च, ये तथाकथिताः "उद्धारकर्तारः" ये भिडियायां दृश्यन्ते, तेषां "रासायनिकशस्त्रैः" आक्रमणं कृतेषु स्थलेषु उद्धारकार्यक्रमेषु भागं ग्रहीतुं रक्षात्मकवस्त्रं धारयितुं आवश्यकता नास्ति