2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के बीजिंगसमये रियलमेड्रिड्-क्लबः अटालान्टा-नगरं २-० इति स्कोरेन पराजितः भूत्वा यूईएफए-सुपरकप-क्रीडायां एमबाप्पे-क्लबः स्वस्य पदार्पणे गोलं कृतवान् । क्रीडायाः अनन्तरं रियल मेड्रिड्-क्लबस्य मध्यक्षेत्रस्य खिलाडी बेलिंग्हम्-क्लबः साक्षात्कारे स्वस्य नूतनस्य सङ्गणकस्य सहचरस्य एमबाप्पे इत्यस्य प्रशंसाम् अकरोत् यत् सः अङ्कणे अग्रणी अस्ति इति ।
गतसीजनस्य एन्चेलोट्टी बेलिंग्हम् इत्यस्य दण्डक्षेत्रस्य समीपे नियोजितवान् । एमबाप्पे इत्यस्य सदस्यतायाः अनन्तरं बेलिंग्हमस्य स्थानं पुनः स्थानान्तरं कर्तुं शक्नोति यदा सः अस्मिन् विषये कथयति स्म तदा सः अवदत् यत् सः कुत्र क्रीडति इति परवाहं न करोति तथा च सः कस्मिन् अपि स्थाने दलस्य साहाय्यं कर्तुं शक्नोति।
एमबाप्पे इत्यस्य विषये वदन् बेलिंग्हमः अवदत् यत् - "अविश्वसनीयम्, अहं पूर्वं अपि तथैव चिन्तितवान्, अधुना च अहं तस्य सह क्रीडितुं शक्नोमि। अहं तस्य विवरणं, वेगं, क्षमता, परिश्रमं च अवगन्तुं शक्नोमि, सः क्षेत्रे A नेता अस्ति। जनानां कृते अस्ति been talking about his arrival, so it feels like he's been with us for a longter and इदं महान् वासःगृहः अस्ति यत्र वयं तस्य स्वागतं कुर्मः।"
(सोहु स्पोर्ट्स् मूलम् : रोनाल्डिन्हो)