2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीसुपरलीगस्य २३ तमे दौरे शङ्घाई-डर्बी-क्रीडायाः आरम्भः भविष्यति, यत्र शङ्घाई-हाइगङ्ग-शङ्घाई-शेनहुआ-योः विरुद्धं क्रीडायाः समयः १७ अगस्तदिनाङ्के १९:३५ वादनम् अस्ति । सीसीटीवी स्पोर्ट्स् चैनल् इत्यनेन पुष्टिः कृता यत् शङ्घाई डर्बी इत्यस्य लाइव प्रसारणं भविष्यति ये प्रशंसकाः द्रष्टुम् इच्छन्ति ते क्रीडायाः समयं रक्षितुं स्मर्यन्ते।
क्रीडायाः पूर्वं हैगङ्गः ६३ अंकैः प्रथमस्थानं प्राप्तवान्, द्वितीयस्थानस्य शेन्हुआतः ५ अंकैः अग्रे आसीत् । अतः द्वयोः दलयोः मध्ये अस्य क्रीडायाः परिणामाः अपि अस्मिन् ऋतौ चॅम्पियनशिपस्य दिशां निर्धारयिष्यन्ति । लेखकस्य मतं यत् यदि शेन्हुआ क्रीडायां चत्वारि प्रमुखबिन्दून् सम्यक् कर्तुं शक्नोति तर्हि हैगङ्गं पराजय्य चॅम्पियनशिप-विजयस्य आशां धारयितुं समस्या न भवेत्।
मुख्यबिन्दुः एकः : सक्रियः आक्रमणः
यथा उपरि उक्तं, शङ्घाई हैगङ्गः सम्प्रति शङ्घाई शेन्हुआतः ५ अंकैः अग्रे अस्ति यतः लीगे केवलं एकाङ्कीयक्रीडाः अवशिष्टाः सन्ति, अतः स्पष्टं यत् तेषां कृते चॅम्पियनशिपं जितुम् उपक्रमः अस्ति। अन्येषु शब्देषु, हार्बर इत्यनेन अस्मिन् क्रीडने विजयः न प्राप्तव्यः, सममूल्यता अपि तेषां कृते लाभप्रदं भविष्यति । परन्तु शेन्हुआ भिन्नः अस्ति विजयपरिणामः तेषां कृते अधिकं लाभप्रदः भवति। अतः शेन्हुआ इत्यनेन क्रीडायाः समये रक्षात्मकं प्रतिहत्याः न कर्तव्याः यदि भवान् भवता सह प्रतिहत्यायाः, हैगङ्ग प्रतिआक्रमणानां च विरुद्धं रक्षणं करोति तर्हि सम्भवतः क्रीडा सममूल्यतायां समाप्तं भविष्यति। शेन्हुआ इत्यनेन विजयस्य अवसरः प्राप्तुं आक्रमणस्य उपक्रमः करणीयः ।