समाचारं

ओलम्पिकक्रीडायां कुलक्षेत्रगोलप्रतिशतम् जेम्स् द्वितीयस्थानं प्राप्नोति! सः द्विबिन्दुशूटिंग् प्रतिशते अपि द्वितीयः अस्ति!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के प्राप्तानां समाचारानुसारं ओलम्पिकस्य अनन्तरं विभिन्नमाध्यमेन ओलम्पिकस्य महान् क्रीडकानां सारांशः सांख्यिकीयदत्तांशद्वारा कृतः, यत्र शूटिंग् प्रतिशतं अन्ये च आँकडानि सन्ति तेषु इतिहासस्य प्रथमक्रमाङ्कस्य खिलाडी, अमेरिकीपुरुषबास्केटबॉलदले सर्वोत्तमः खिलाडी , and Olympic MVP James सर्वे आँकडा अग्रणीः सन्ति, न केवलं दलस्य अग्रणीः, अपितु ओलम्पिकक्रीडायाः अग्रणीः अपि सन्ति ।

बहिः शूटरः इति नाम्ना जेम्स् इत्यस्य शूटिंग् प्रतिशतं जोकिच् सहितस्य अधिकांशस्य अन्तः क्रीडकानां अपेक्षया अधिकं भवति । स्कोररः इति नाम्ना जेम्स् ओलम्पिक-क्रीडायां सहायतासु द्वितीयः, दलस्य प्रथमः, दल-इतिहासस्य द्वितीयः च स्थानं प्राप्नोति । एकः बिन्दुरक्षकः इति नाम्ना जेम्स् स्कोरिंग्-क्षेत्रे दलस्य द्वितीयस्थानं प्राप्नोति, वार्म-अप-क्रीडासु दलस्य प्रथमस्थानं प्राप्नोति, महत्त्वपूर्णक्षणेषु च प्रसिद्धः भवति ।

FIBA इत्यस्य आँकडानुसारं ओलम्पिकक्रीडायां ६ क्रीडासु जेम्स् इत्यस्य द्विबिन्दुशूटिंग् प्रतिशतं ७७.५% यावत् आसीत्, पावेल् इत्यस्य पश्चात् द्वितीयस्थानं प्राप्तवान् । द्वि-पॉइण्टर्-इत्यत्र जेम्स् अपि ५० तः अधिकेषु शॉट्-मध्ये द्वितीयस्थानं प्राप्तवान्, ५३-शॉट्-मध्ये ३५, ६६% इति कृत्वा । अस्मिन् समये प्रथमः क्रमाङ्कः अन्तेटोकौन्म्पो अस्ति, यः ५९ शॉट् मध्ये ४० शॉट् कृतवान्, ६७.८% । तृतीयः एडवर्ड्सः, ५० मध्ये २९, ५८% चतुर्थस्थाने बद्धौ अलेक्जेण्डर्, डुराण्ट् च, उभौ ५० मध्ये २७, ५४% । अस्मिन् सूचौ केवलं ७ जनानां शूटिंग् प्रतिशतं ५०% अधिकं भवति, अग्रिमौ द्वौ जोकिच्, याबुसेले च स्तः ।

अमेरिकीदलस्य १२ खिलाडयः मध्ये १० शूटिंग् प्रतिशतं ५०% अधिकं भवति अवश्यं सः बहुकालं न क्रीडति येषां शूटिंग् प्रतिशतं ५०% तः न्यूनम् अस्ति श्वेतः। हैलिबर्टन् दलस्य शीर्षत्रयेषु अपि अस्ति, यत्र ६०% अधिकं भागः अस्ति । अमेरिकीदले केवलं त्रयः खिलाडयः सन्ति येषां शूटिंग् प्रतिशतं ६०% अधिकं भवति ।