2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् अन्तर्ऋतौ यद्यपि रॉकेट्स्-क्लबः गत-अति-ऋतु-काले इव पङ्क्ति-संरचनायाः तीव्ररूपेण परिवर्तनं न कृतवान्, विविधानि सुदृढीकरणं सम्पन्नवान्, दलस्य शक्तिं च सुधारितवान्, तथापि समग्रतया रॉकेट्स्-क्लबः अद्यापि बहिः-ऋतुस्य बृहत्-विजेतृषु अन्यतमः इति वक्तुं शक्यते । एकम्। केवलं रीड शेपर्डस्य योजनं रॉकेट्स्-प्रशंसकानां कृते भविष्यस्य असीमित-अपेक्षां दातुं पर्याप्तम् अस्ति तदतिरिक्तं शेन् जिंग्, ग्रीन, जबरी स्मिथ-जूनियर, अमेन् थॉम्पसन इत्यादीनां युवानां प्रगतेः रॉकेट्स्-क्लबस्य कृते महतीः अपेक्षाः सन्ति शब्दाः अपि एकप्रकारस्य बलस्य उन्नयनं भवन्ति। तस्मिन् एव काले एतान-स्टीवेन् एडम्स्-योः चोटतः पुनरागमनेन तत्कालं युद्धक्षमतायाः दृष्ट्या अपि रॉकेट्स्-क्लबस्य शक्तिः वर्धते । १२.६ मिलियनं, रॉकेट्स्-क्लबस्य प्रयासः सम्यक् आसीत् ।
इदं दृश्यते यत् रॉकेट्स्-क्लबस्य कृते सर्वं समीचीनदिशि गच्छति तथापि नूतन-ऋतु-प्रशिक्षण-शिबिरस्य आरम्भात् प्रायः एकमासः अवशिष्टः आसीत्, तदा रॉकेट्स्-क्लबस्य कृते काचित् अमित्रवार्ता प्राप्ता एकस्मिन् साक्षात्कारे रॉकेट्स्-केन्द्रः स्टीवेन् एडम्स् इत्यनेन चोटतः स्वस्य व्यक्तिगत-पुनरुत्थानस्य विषये उक्तम् । यद्यपि एडम्स् इत्यनेन उक्तं यत् तस्य शल्यक्रिया सफला अभवत् तथा च सः सम्प्रति सुस्थितौ अस्ति तथापि एडम्स् इत्यनेन अपि प्रकटितं यत् सः अद्यापि पुनर्वासपदे अस्ति तथा च सम्प्रति दलेन सह क्रीडितुं वा प्रशिक्षणे भागं ग्रहीतुं वा असमर्थः अस्ति। एडम्स् इत्यनेन उक्तं यत् सेप्टेम्बरमासस्य अन्ते प्रशिक्षणशिबिरस्य पूर्वं अद्यापि किञ्चित् समयः अस्ति, सः प्रत्येकं क्षणं गृह्णीयात् यत् पुनः स्वस्थतां प्राप्तुं परिश्रमं करिष्यति तथा च यथाशीघ्रं दलस्य पङ्क्तिं प्रति प्रत्यागन्तुं प्रयतते।