समाचारं

जिओक्सिया इत्यनेन स्वस्य ब्राण्ड् विभागस्य समाप्तिः कृता इति ज्ञातम्, जनसम्पर्कविभागस्य सर्वे कर्मचारीः राजीनामा दत्तवन्तः ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञापितं यत् अद्य, जियाओक्सिया इत्यस्य सम्पूर्णः ब्राण्ड् विभागः परित्यक्तः इति सूचना प्राप्ता, जनसम्पर्कविभागस्य सर्वे कर्मचारीः राजीनामा दत्तवन्तः।

रेड स्टार कैपिटल ब्यूरो इत्यनेन अद्य जिओक्सिया जनसम्पर्कविभागस्य एकस्य कर्मचारीयाः साक्षात्कारः कृतः सः कर्मचारी अवदत् यत् सः सम्प्रति अवकाशे अस्ति, तस्मात् प्रतिक्रियां दातुं सुविधा नास्ति।

(चित्रम् ICphoto तः)

रेड स्टार कैपिटल ब्यूरो इत्यनेन ज्ञातं यत् जिओक्सिया एकः ब्राण्ड् अस्ति यः हल्के बहिः जीवनशैल्यां केन्द्रितः अस्ति तथा च मुख्यतया सूर्यरक्षा-उत्पादानाम् विक्रयं करोति । तथाकथितं "लघुभारयुक्तं बहिः" इति सामान्यसंकल्पनां निर्दिशति यत् व्यावसायिकबाह्यक्रीडाभ्यः चरमक्रीडाभ्यः भिन्ना अस्ति । कालस्य सायं कालस्य समाचारः आगतः यत् जिओक्सिया इत्यनेन ब्राण्ड् विभागः पूर्णतया निरस्तः कृतः, जनसम्पर्कविभागस्य सर्वे कर्मचारीः राजीनामा दत्तवन्तः, विपणनविभागः च विक्रयविभागे विलीनः अभवत्।

२०२२ तमस्य वर्षस्य एप्रिलमासे जिओक्सिया इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र एकं प्रॉस्पेक्ट्स्-पत्रं प्रदत्तम्, तदनन्तरं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे जियाओक्सिया-संस्थायाः द्वितीयवारं प्रॉस्पेक्टस्-पत्रं प्रदत्तम्, यत् सम्प्रति अपि अमान्यम् अस्ति

प्रॉस्पेक्टस् दर्शयति यत् २०१९ तः २०२१ पर्यन्तं जिओक्सिया-संस्थायाः कुलराजस्वं ३८५ मिलियन आरएमबीतः २.४०७ अरब युआन् यावत् वर्धितम्, यत्र चक्रवृद्धिवार्षिकवृद्धिः १५०.१%, शुद्धलाभः १९.७ मिलियन युआनतः १३६ मिलियन युआन् यावत् वर्धितः, चक्रवृद्धिवार्षिकवृद्ध्या च १५०.१% इत्यस्य दरः । २०२२ तमस्य वर्षस्य प्रथमार्धे जिआओक्सिया-संस्थायाः परिचालन-आयः २.२१ अरब-युआन् आसीत्, यत् वर्षे वर्षे ८१.३% अधिकं वृद्धिः अभवत् ।

रेड स्टार न्यूज रिपोर्टर झाङ्ग लुक्सी

सम्पादक जिओ शिकिंग