समाचारं

हमासः - अमेरिकीमध्यस्थतायां विश्वासः नष्टः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः शस्त्राणि प्रदातुं शान्तिं प्रेरयितुं प्रयतते, परन्तु हमासः कथयति यत् तस्य मध्यस्थतायाः विषये विश्वासः नष्टः अस्ति।

अमेरिकादेशः इजरायल्-देशाय शस्त्राणि प्रदातुं शक्नोति, तथैव शान्तिवार्तायाः प्रवर्धनार्थं इशारान् करोति, यस्य विषये अन्तर्राष्ट्रीयसमुदायेन प्रश्नः कृतः अस्ति स्थानीयसमये १३ तमे दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) वरिष्ठा अधिकारी उसामा हमदान् एकस्मिन् साक्षात्कारे अवदत् यत् गाजा-देशे युद्धविरामस्य मध्यस्थतां कर्तुं अमेरिका-देशस्य क्षमतायां हमास-सङ्घस्य विश्वासः नष्टः अस्ति सः अवदत् यत् अमेरिकादेशः वार्तायां मध्यस्थतायां च इजरायल्-देशे वास्तवतः दबावं न कृतवान्, "वास्तविकप्रयत्नाः" अपि न कृतवान् ।

हमास के वरिष्ठ अधिकारी ओसामा हमदान

अमेरिकीसर्वकारेण इजरायल्-देशं कृतप्रतिबद्धतानां उत्तरदायीत्वं दातुं कोऽपि वास्तविकः प्रयासः न कृतः, तानि आश्वासनानि प्रतिबद्धतानि च पूर्णं कर्तुं अमेरिकी-देशेन इजरायल्-देशे दबावः करणीयः |. यदि अमेरिकादेशः एतत् न करोति तर्हि प्यालेस्टिनीजनाः पुनः कदापि अमेरिकादेशस्य (मध्यस्थता) भूमिकायां वा तस्य गारण्टीषु वा कथं विश्वासं कर्तुं शक्नुवन्ति?

हमादनः अवदत् यत् हमासः एकवारादधिकं वा मध्यस्थदेशेन द्वन्द्वपक्षेभ्यः कृतानि प्रस्तावानि स्वीकृतवान्, परन्तु एते प्रस्तावाः तत्क्षणमेव अङ्गीकृताः, इजरायलेन च अवहेलना कृताः तदतिरिक्तं इजरायल् इत्यनेन हमासदेशे युद्धविरामः अपि स्वीकृतः अस्ति A new प्रस्तावस्य एकदिनानन्तरं तत्क्षणमेव प्रमुखं सैन्यकार्यक्रमं आरब्धम् । हम्दानः अवदत् यत् अमेरिकादेशः केवलं इजरायल्-देशं प्रत्यययितुं असमर्थः अस्ति, अमेरिका-देशः च वास्तवतः इजरायल्-देशस्य उपरि दबावं न स्थापयति इति ।