समाचारं

गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः आरभ्यते, यत्र दलानाम् स्थितिषु महत् मतभेदः भवति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारः१५ अगस्तदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं गाजादेशे युद्धविरामवार्तायाः नूतनः दौरः कतारदेशे १५ दिनाङ्के आरब्धः । समागमस्य विषये अवगतः एकः अधिकारी रायटर् इत्यस्मै अवदत् यत् तस्मिन् अपराह्णे कतारराजधानी दोहानगरे नूतनं वार्ताकारपक्रमं कृतम् संयुक्तराज्यसंस्था मिस्रदेशश्च कतारदेशस्य प्रधानमन्त्री च।

रूसी उपग्रहसमाचारसंस्थायाः १५ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल् नूतनवार्ताचक्रे कठोरतरं वृत्तिम् अङ्गीकुर्यात्। इजरायल्-देशः अमेरिका-कतर-इजिप्ट्-देशयोः कृते पञ्च नवीनमागधाः कृतवान्, येषु सर्वाधिकं विवादास्पदं माङ्गल्यं गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायाः नियन्त्रणं धारयितुं वर्तते

इजरायल्-हमास-देशयोः वार्तायां पुनः आगमिष्यामि इति आशास्ति वाशिङ्गटन-नगरेण उक्तम् । परन्तु अमेरिकादेशः १३ दिनाङ्के इजरायल्-देशाय २० अरब-डॉलर्-रूप्यकाणां नूतनं शस्त्रविक्रयं अनुमोदितवान् ।

इरान् इत्यनेन १३ तमे दिनाङ्के चेतावनी दत्ता यत् केवलं वार्ताद्वारा गाजादेशे युद्धविरामः एव इरान् इजरायलविरुद्धं प्रतिकारात्मकप्रहारस्य योजनां रद्दीकर्तुं समर्थः भवितुम् अर्हति।

तदतिरिक्तं सूत्रानुसारं यतः अगस्तमासस्य १५ दिनाङ्के कतारराजधानी दोहानगरे भवितुं शक्नुवन्तः वार्तायां हमासः भागं न गृह्णीयात्, अतः मध्यस्थः वार्तालापानन्तरं प्रासंगिकस्थितेः विषये संगठनं सूचयिष्यति।

इजिप्ट्, कतार, अमेरिकादेशाः इजरायल्-हमास-देशयोः युद्धविरामस्य विषये पुनः चर्चां आरभ्य आह्वानं कृतवन्तः । त्रयाणां देशानाम् नेतारः अवदन् यत् ते सम्झौतां प्राप्तुं अन्तिमप्रस्तावान् प्रस्तूय सज्जाः सन्ति।

प्रतिवेदने उक्तं यत्, "यद्यपि कतारराजधानी दोहानगरे चर्चायां हमासप्रतिनिधिः न उपस्थिताः भविष्यन्ति तथापि... मध्यस्थाः वार्तायां तत्क्षणमेव... तान् संक्षिप्तं करिष्यन्ति।