2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता शि मेंगझू) अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये विश्वस्वास्थ्यसङ्गठनेन घोषितं यत् वानरमहामारी "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः" (PHEIC) इति वर्षद्वये द्वितीयवारं विश्वस्य... स्वास्थ्यसङ्गठनेन घोषितं यत् वानरस्य महामारी "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालस्य" गठनं करोति।
अवगम्यते यत् "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य-आपातकालः" विश्वस्वास्थ्य-सङ्गठनेन यत् सर्वोच्चं जनस्वास्थ्य-स्तरं निर्गन्तुं शक्नोति तत् इतिहासे अष्टमवारं एतादृशी घोषणा कृता अस्ति प्रथमेषु सप्तसु २००९ तमे वर्षे एच् .
“पूर्वी-काङ्गो-गणराज्ये एकः नूतनः, द्रुतगत्या प्रसृतः वानर-विषाणु-क्लेड् आविष्कृतः, समीपस्थेषु देशेषु अपि दृश्यते यत्र पूर्वं वानर-प्रकोपः न ज्ञातः, आफ्रिका-देशे अपि च दूरं यावत् प्रसारितः अस्ति अतीव चिन्ताजनकम्" इति विश्वस्वास्थ्यसंस्थायाः महानिदेशकः टेड्रोस् अधानोम् घेब्रेयसस् अवदत्।
डब्ल्यूएचओ-संस्थायाः आँकडानुसारम् अस्मिन् वर्षे अद्यावधि १५,६०० तः अधिकाः वानरचेचस्य प्रकरणाः ज्ञाताः, ये गतवर्षस्य कुलप्रकरणानाम् अपेक्षया अधिकाः सन्ति, येषु ५३७ जनाः मृताः। अगस्तमासस्य १३ दिनाङ्के आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रेण आफ्रिकादेशे वानर-महामारीं जनस्वास्थ्य-आपातकालः इति घोषितं, आफ्रिका-महाद्वीपे वानर-महामारी-प्रसारः न भवतु इति आफ्रिका-देशेभ्यः तत्कालं कार्यवाही कर्तुं आह्वानं कृतम्
राष्ट्रियरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशिता अधिसूचनीयसंक्रामकरोगाणां राष्ट्रियमहामारीस्थितिः दर्शयति यत् २०२४ तमे वर्षात् देशे कुलम् ३५७ वानररोगस्य प्रकरणाः ज्ञाताः, यत्र जनवरीमासे ९७ प्रकरणाः, मासे ७० प्रकरणाः सन्ति फेब्रुवरीमासे, मार्चमासे ५१ प्रकरणाः, एप्रिलमासे च ३९ प्रकरणाः, जूनमासे ५१ प्रकरणाः अभवन् ।
"मन्कीपॉक्सः निकटसंपर्कद्वारा प्रसारितुं शक्नोति, तथा च एषः रोगः सामान्यतया मृदुः भवति, परन्तु दुर्लभेषु प्रकरणेषु एषः घातकः भवितुम् अर्हति।" the People's Daily Health Client reporter that monkeypox is a A viral zoonotic disease इति रोगः अस्ति। मनुष्येषु वानरविषाणुसंक्रमणस्य प्रारम्भिकलक्षणं शिरोवेदना, ज्वरः, मांसपेशीवेदना इत्यादयः सन्ति, ये मुखस्य शरीरे च व्यापकरूपेण दाहाः भवितुम् अर्हन्ति अधिकांशः जनाः ये संक्रमिताः भवन्ति ते कतिपयेषु सप्ताहेषु एव स्वस्थाः भवन्ति, परन्तु केचन गम्भीररुग्णाः भवन्ति अथवा म्रियन्ते अपि ।
यावत् यावत् वानरविषाणुः त्वक् वा श्लेष्मपटलद्वारा मानवशरीरे आक्रमणं करोति तावत् जनाः वानररोगेण पीडिताः भवितुम् अर्हन्ति । ये जनाः संक्रमितपशूनां वा जनानां वा श्वसनस्रावस्य, क्षतस्रावस्य, रक्तस्य, अन्यशरीरद्रवस्य च सम्पर्कं कुर्वन्ति ते संक्रमिताः भवितुम् अर्हन्ति वानरविषाणुः मानवशरीरात् निर्गत्य दीर्घकालं यावत् पृष्ठेषु जीवितुं शक्नोति, विषाणुदूषितवस्तूनाम् सम्पर्कद्वारा अपि संक्रमणं भवितुम् अर्हति
सामान्यतया जनाः संवेदनशीलाः भवन्ति इति ली लियान् स्मरणं कृतवान् । पूर्वं ये जनाः चेचकस्य टीकाकृताः सन्ति तेषां कृते वानरविषाणुविरुद्धं किञ्चित् पारसंरक्षणं भवति ।
अतः सम्प्रति बहुजनाः यात्रां कुर्वन्ति, विशेषतः विदेशेषु सर्वैः बहिः गच्छन् सुरक्षायाः स्वच्छतायाः च विषये ध्यानं दातव्यम् महामारीविज्ञानस्य इतिहासं च विचारयन्तु यत् ते वानररोगेण संक्रमिताः सन्ति वा इति।